________________
गईए जेणेव सयणिज्जे जेणेव सिद्धत्ये खत्तिए तेणेव उवागच्छइ, २ त्ता सिद्धत्यं खत्तियं ताहिं इटाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहि धन्नाहिं मंगल्लाहिं सस्सिरियाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं मियमहुरमंजुलाहिं गिरोहि संलवमाणी २ पडिबोहेइ ॥४९॥ तए णं सा तिसला खत्तियाणी सिद्धत्येणं रन्ना अब्भणुनाया समाणी नाणामणीरयणभत्तिचित्तंसि भद्दासणंसि निसीयइ, निसीइत्ता आसत्था वीसत्था सुहासणवरगया सिद्धत्यं खत्तियं ताहिं इट्ठाहिं जाव संलवमाणी २ एवं वयासी ॥५०॥ एवं खलु अहं सामी! अज्ज तंसि तारिसयंसि सयणिज्जसि वनओ जाव पडिबुद्धा । तं जहा। गय वसह० गाहा। तं एतेसि सामी! ओरालाणं चोदसम्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? ॥५१॥ तए णं से सिद्धत्थे राया तिसलाए खत्तियाणीए अंतिए एयमढे सोचा निसम्म हट्टतुटचित्ते आणदिए पीइमणे परमसोमणसिए हरिसवसविसप्पमाणहियए धाराहयनीवसुरहि- . कुसुमधुचुमालइयरोमकूवे ते सुमिणे ओगिण्हति, ते सुमिणे ओगिहित्ता ईहं अणुपविसइ, ईहं अणु २ त्ता अप्पणो साहाविएणं मइपुव्वएणं बुद्धिविनाणेणं तेसिं सुमिणाणं अत्योग्गहं करेइ, अत्यो २ ता तिसलं खत्तियाणी ताहिं इटाहिं जाव मंगल्लाहिं मियमहुरसस्सिरीयाहिं वग्गूहि संलवमाणे २ एवं वयासी ॥५२॥ ओराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणा णं तुमे देवाणुप्पिए ! सुमिणा ट्ठिा एवं सिवा धन्ना मंगल्ला सस्सिरीया आरोग्गतुट्ठिदीहाउयकल्लाण (पं. ३००)मंगल्लकारगा णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा। तं जहा। अत्थ
१बग्गूहि ॥