________________
१८
माणं पडिपुण्णसव्वमंगलभेयसमागमं पवररयणपरायंतकमलट्ठियं नयणभूसणकरं पभासमाणं सव्वओ चेव दीवयंतं सोमलच्छीनिभेलणं सव्वपावपरिवज्जियं सुभं भासुरं सिविरं सव्वोज्यसुरभिकुसुम आसत्तमल्लदामं पेच्छइ सा रययपुन्नकलसं ९ ॥ ४२ ॥ ओ पुणो रविकिरणतरुणबोहियसहस्सपत्तसुरहितरपिंजरजलं जलचरपहगरपरिहत्थगमच्छपरिभुज्यमाणजलसंचयं महंतं जलंतमिव कमलकुवलयउप्पलतामरसपुंडरीयउरुसप्पमाणसिरिसमुदहिं रमणिज्जरूवसोभं पमुइयंतभमरगणमसमहुकरिगणोकरोलिंग्भमाणकमलं ( ग्रं. २५०) कादंबगबलाहगचं - काककलहंससारसगव्वियसउणगणमिहुणसेविज्जमाणसलिलं पउमिणिपतोवलग्गजलबिंदुमुत्तचित्तं च पेच्छड़ सा हिययणयणकंतं पउमसरं नाम सर सररुहाभिरामं १० ॥ ४३ ॥ तओ पुणो चंदकिरणरासिसरिससिरिवच्छसोहं चउगमणपवडूमाणजलसंचयं चवलचंचलुदायप्पमाणकल्लो-ललोलंततोयं पडुपवणाहयचलियचवलपागडतरंगरंगतमंगखोखुन्ममाणसोर्भतनिम्मलउक्कडउम्मीसहसंबंधधावमाणोनियत्तभासुरतराभिरामं महामगरमच्छतिमितिर्मिगिलनिरुद्धतिलितिलियाभिघायकप्पूरफेणपसरमहानईतुरियवेगसमागयभमगंगावत्तगुप्पमाणुञ्चलंतपञ्चोनियत्तभममाणलोलसलिलं पेच्छइ खीरोयसागरं सरयरयणिकरसोम्मवयणा ११ ॥४४॥ तओ पुणो तरुणसूरमंडलसमप्येभं उत्तमकंचणमहामणिसमूहपवरतेयअट्टसहस्संदिप्पंतनभप्पईंवं कणगपयरपलंबमाणमुत्तासमुज्जलं जलं दिव्वदामं ईहामिगउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरसंसत्तकुंजरवणलयपउ-.
पक्कं च णं महं महिंद कुंभं वर कमलपइट्ठाणं सुरभिवरवारिपुन्नं पउमुप्पलपिहाणं आविद्धकंठेगुणं जाव पडिबुद्धा ९ ॥ इक्कं च णं महं पउमसरं बहुउप्पलकुमुयनलनलिणसयवत्तसहस्वत्तकेसरफुल्लोषचियं सुमिणे पासित्ता णं पडिबुद्धा १० ॥ एकं चणं सागरं वीईतरंगउम्मीपउरं सुमिणे पासिखा णं पडिबुद्धा ११ ॥
१० लिज्जमा अर्वाचीनादर्शेषु ।। २ चककल ख-ध ॥ ३° दुनिचयचितं पे० अ० ॥