________________
तए णं सा तिसला खत्तियाणी तप्पढमयाए तओयचउदंतमूसियगलियविपुलजलहरहारनिकरखीरसागरससंककिरणदगरयरययमहासेलपंडरतरं समागयमहुयरसुगंधदाणवासियकवोलमूलं देवरायकुंजरं वरप्पमाणं पेच्छइ सजलघणविपुलजलहरगजियगंभीरचारुघोसं इभं सुभं सव्वलक्खणकयंबियं वरोरुं १ ॥३४॥ तओ पुणो धवलकमलपत्तपयराइरेगरूवप्पभं पहासमुदओवहारेहिं सव्वओ चेव दीवयंतं अइसिरिभरपिल्लणाविसप्पंतकंतसोहंतचारुककुहं तणुसुइसुकुमाललोमनिद्धच्छवि थिरसुबद्धमंसलोबचियलट्ठसुविभत्तसुंदरंगं पेच्छइ घणवट्टलट्ठउक्किट्ठविसिद्रुतुप्पग्गतिक्खसिंगं दंतं सिवं समाणसोभंतसुद्धदंतं वसभं अमियगुणमंगलमुहं २ ॥३५॥ तओ पुणो हारनिकरखीरसागरससंककिरणदगरयरययमहासेलपंडरगोरं (अं० २००) रमणिजपेच्छणिजं थिरलट्ठपंउटुं वट्टपीवरसुसिलिट्ठविसिट्ठतिक्खदाढाविडंबियमुहं परिकम्मियजचकमलकोमलमाइयसोभंतलठ्ठउटुं रत्तोप्पलपत्तमउयसुकुमालतालुनिल्लालियम्गजीहं मूसागयपवरकणगतावियआवत्तायंतवट्टविमलतडिसरिसनयण विसालपीवरवरोरं पडिपुन विमलखंघं मिउविसयसुहुमलक्खणपसत्यविच्छिनकेसराडोवसोहियं ऊसियसुनिम्मियसुजायअष्फोडियनंगूलं सोम्मं सोम्माकार लीलायंतं नहयलाओ ओवयमाणं नियगवय
... गय उसमानाहा। चणं महं पंढरं धवलं से सखउज्जलबिमलदहियणगोखीरफेणरयणिकरपयासं थिरलट्ठपउट्टपीवरसुसिलिट्ठविसिट्ठतिक्खदाढाविडंबियमुहं रत्तुप्पलपत्तपउमनिलालियग्गजीहं बट्टपडिपुनपसत्थनिद्धमहुगुलियपिंगलक्खं पडिपुन्नविउलसुजायखंधं निम्मलबरकेसरधरं सासियसुणिम्मियसुजायमप्फोडियनंगृलं सोमं सोमाकारं लीलायतं जंभायंतं गयणतलामो औषयमाणं सिंहं अमिमुहं मुहे पविसमाणं पासित्ता णं पडिबुद्धा १॥ एकच ण महं पंढरं धवल सेवं संखडलविमलसन्निकासं घट्टपडिपुन्नकन्न पसस्थनिद्धमहुगुलियपिंगलक्वं अब्भुग्गयमल्लियाधवलदंतं कंचणकोसीपविटदंतं आणामियचावरुयिलसंविल्लियग्गसोंड अल्लोणपमाणजुतपुच्छ सेयं घडदंतं हस्थिरयणं सुमिणे पासित्ता णं पडिबुद्धा २॥
१०मूलं तिसलादेवी देव० क-ख॥ २०पंडरंगं रम च-छ॥ ३०पतोहूँ ख-घ॥