________________
णमइवयत पेच्छइ सी गाढतिक्खनहं सीहं वयणसिरीपल्लवपत्तचारुजीहं ३॥३६॥ तओ पुणों पुण्णचंदवयणा उच्चागयठाणलट्ठसंठियं पसत्थरूवं सुपइट्ठियकणगकुम्मसरिसोवमाणचलणं अचुन्नयपीणरइयमंसलउन्नयतणुतंबनिद्धनहं कमलपलाससुकुमालकरचरणकोमलवरंगुलि कुरुविंदावत्तवट्टाणुपुत्वजंघं निगूढजाणुं गयवरकरसरिसपीवरोरं चामीकररइयमेहलाजुत्तकंतविच्छिन्नसोणिचंकं जचंजणभमरजलयपकरउज्जुयसमसंहियतणुयंआदेजलडहसुकुमालमउयरमणिनरोमराई नाभीमंडलविसालसुंदरपसत्थजघणं करयलमाइयपसत्यतिवलीयमज्झं नाणामणिरयणकणगविमलमहातवणिजाहरणभूसणविराईयंगमंगि हारविरायंतकुंदमालपरिणद्धजलजलितथणजुयलविमलकलसं आइयपत्तियविभूसिएण य सुभगजालुंजलेण मुत्ताकलावएणं उरत्थदीणारमालियविरहएणं कंठमणिसुत्तएण य कुंडलजुयलुल्लसंतअंसोवसत्तसोभंतसप्पभेणं सोभागुणसमुदएण आणणकुटुंबिएणकमलामलविसालरमाणिजलोयणं कमलपजलंतकरगहियमुक्कतोयं लीलावायकयपक्खएणं सेक्सियकसिणधणसण्हलंबतकेसहत्यं पउमदहकमलवासिणिं सिरिं भगवई पिच्छइ हिमवंतसेलेसिहरे दिसागइंदोरुपीवरकराभिसिञ्चमाणि ४॥३७॥ तओ पुणो सरसकुसुममंदारदामरमणिजभूयं चंपगासोगपुण्णागनागपियंगसिरीसमोग्गरगमल्लियाजाइजूहियकोल्लकोजकोरिटंपत्तदमणयेणवमालियबउलतिलयवासंतियपउमुप्पलपाडलकुंदाइमुत्तसहकारसुरभिगंधि अणुवममणोहरेणं गंघेणं दस दि
- पकवणं महं पंडरं धवल सेय संखउलविउलसग्निकार्स बट्टपडिपुम्नकंठ वेल्लियककरच्छं विसमुन्नयवसभोटुं चढचवलपीणककुहं अल्लीणपमाणजुतंपुच्र्छ सेयं धषलं वसह सुमिणे -पासित्ता गं परिबुद्धा ३॥ पकं च मह सिरियाभिसेयं सुमिणे पासिता गं पडिबुद्धा ४॥
१०मणिकणगरयणविमल ख-घ॥ १०यंगोगि अर्वाचीनादशेषु ॥ ३. कामरणोजजभूयं क-ख-घ॥ .