________________
१४
साहरिजिस्सामि त्ति जाणइ, साहरिजमाणे नो जाणइ, साहरिए मि त्ति जाणइ ॥३१॥ जं रयणि च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छीओ तिसलाए खत्तियाणीए वासिट्रसगोत्ताए कुच्छिसि गब्भत्ताए साहरिए तं रयणिं च णं सा देवाणंदा माहणी सयणिज्जंसि सुत्तजागराओहीरमाणी २ इमे एयारूवे ओराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चोदस महासुमिणे तिसलाए खत्तियाणीए हडे त्ति पासित्ता णं पडिबुद्धा । तं जहा । गय उसह० गाहा ॥३२॥ जं रयणि च णे समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छीओ तिसलाए खत्तियाणीए वासिट्ठसगोचाए कुच्छिसि गब्भत्ताए साहरिए तं रयणिं च णं सा तिसला खचियाणी तसि तारिसगंसि वासघरंसि अभितरओ सचित्तकम्मे बाहिरओ दूमियघट्टमढे विचित्तउल्लोयतले मणिरयणपणासियंधयारे बहुसमसुविभत्तभूमिभागे पंचवण्णसरससुरहिमुक्कपुष्फपुंजोक्यारकलिए कालागरुपवरकुंदुरुकतुरुक्कडज्झंतधूवमघमतगंधुद्धयाभिरामे सुगंधवरगंषगंपिए गंधवट्टिभूए तसि तारिसगंसि सयणिजंसि सालिंगणवट्टिए उभी बिब्बोयणे उभओ नये मज्झे गयगंभीरे गंगापुलिणवालुउद्दालसालिसऐ तोयवियखोमियदुगुल्लपट्टपडिच्छन्ने सुविरइयरयत्ताणे · रत्तंसुयसंवुए सुरम्मे आयीणगरूयबूरनवणीयलॆलफासे सुगंधवरकुसुमचुण्णसयणोवयारकलिए पुव्वरतावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी २ इमेयारूवे ओराले चोदस महासुमिणे. पासित्ता णं पडिबुद्धा ॥३३॥ तं जहा। गैय वसह सीह अभिसेय दाम ससि दिणयरं झयं कुंभं। पउमसर सागर विमाण-भवण रयणुच्चय सिहं च ॥१॥
१०ल्लोयचिल्लियतले अर्वाचीनादर्शेषु ॥ २ ०ए ओय ग-छ॥ ३ तूलतुल्ल० अर्वाचीनादर्शेषु ॥ ४ च आदर्श स्वप्नाधिकारः सर्वथैव नास्ति ।ग-छ प्रत्योः षु स्वप्नाधिकार : संक्षेपेण रूमान्तरेण च वर्तते । तथाहि