________________
अव्वाबाहं अव्वाबाहेणं तिसलाए खत्तियाणीए कुच्छिसि गम्भत्ताए साहरइ । जे वि यणं से तिसलाए खत्तियाणीए गम्भेतं पि यणं देवाणंदाए माहणीए जालंधरसगोसाए कुच्छिसि गब्भत्ताए साहरइ, साहरित्ता जामेव दिसं पाउन्भूए तामेव दिसि पडिगए ॥२७॥ उकिटाए तुरियाए चवलाए जहणाए उडुयाए सिग्याए दिवाए देवगईए तिरियमसंखेजाणं दीवसमुदाणं मज्झं मझेणं जोयणसाहस्सीएहिं विग्गहेहिं उप्पयमाणे २ जेणामेव सोहम्मे कप्पे सोहम्मवडिसए विमाणे सकंसि सीहासणसि सके देविंद देवराया तेणामेव उवागच्छइ, उ २ ता सक्स्स देविंदस्स
देवरन्नो एयमाणत्तियं खिप्पामेव पञ्चप्पिणइ-॥२८॥ तेणं कालेणं . तेणं समएणं समणे भगवं महावीरे तिण्णाणोवगए यावि होत्था, साह-रिजिस्सामि त्ति जाणइ, सहरिजमाणे नो जाणइ, साहरिए मि त्ति जाणइ ॥२९॥:...:...: ..
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से वासाणं तच्चे मासे पंचमे पक्खे ओसोयबहुले तस्स ण ऑसोयबहुलस्स तेरसीपक्खेणं बासीइराइंदिएहि विकतेहिं तेसीईमस्स राइदियस्स अंतरा वट्टमाणे हियाणुकंपएणं देवेणं हरिणेगमेसिंणा सकवयणसंदिटेणं माहणकुंडग्गामाओ नयराओ उसंभदत्तस्स माहणस्स कोडालसंगोत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्यस्स खत्तियस्स कासवसगोत्तस्स भारियाए तिमलाए खत्तियाणीए वासिट्टसगोत्ताए पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं अव्वाबाहं अव्वाबाहेणं कुच्छिसि साहरिए॥३०॥.. समणे भगवं महावीरे तिष्णाणोवगए आविहोत्था,
१-२ असोब० कल ॥