________________
१२
सुणे, वयणं पडिणित्ता सेकस्स देविंदस्स देवरन्नो अंतियाओ पडिनिक्खमइ, पडिनिक्खमित्ता- उत्तरपुरच्छिमदिसीभागं अवकम, अव कमित्ता वेडव्वियसमुग्धारणं समोहण, वेउ २ ता संखेज्जाई जोयणाई दंडं निसिरह । तं जहा - रयणाणं वयराणं वेरुलियाणं लोहियाक्खाणं मसारगल्लाणं हंसगब्भाणं पुलयाणं सोगंधियाणं जोहरसाणं अंजणाणं अंजणपुलयाणं रंययाणं जायरूवाणं सुभगाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पोम्गले परिसाडेह, २ त्ता अहासुहमे पोग्गले परियादियति ॥२६॥ परियादित्ता दोघं पिवेउव्वियसमुग्धाएणं समोहण, २ उत्तरवेडव्वियं रूवं विउव्वइ, उत्तर २ ता ताए उक्किट्ठाए तुरियाए चवलाए चंडी जया उद्घुयाए सिग्याए दिव्वाए देवगईए वीथीवयमाणे वीती २ तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झं मज्झेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव माहणकुंडग्गामे नयरे जेणेव उसभदत्तस्स माहणस्स गिहे जेणेव देवाणंदा माहणी तेणेव उवागच्छइ, तेणेव २ ता आलोए समणस्स भगवओ महावीरस्स पणामं करेइ, २ ता देवार्णदाए माहणीए सपरिजणाए ओसोवर्णि दलयह, ओसोवर्णि दलहत्ता असुहे पोग्गले अवहरह, अवहरिता सुहे पोग्गले पक्खिवह, सुहे पोग्गले २ ता 'अणुजाणउ मे भगवं !' ति कट्टु समर्ण भगवं महावीरं अव्वाबाहं अव्वाबाहेणं करयलसंपुडेणं गिण्हह, समणं भगवं महावीरं २ ता जेणेव खत्तियकुंडग्गामे नयरे, जेणेव सिद्धत्थस्स खत्तियस्स गिहे, जेणेव तिसला खत्तियांणी तेणेव उवागच्छह, तेणेव उवागच्छित्ता तिसलाए खत्तियाणीए सपरिजणाए ओसोवर्णि दलयह, ओसो २ ता असुहे पोग्गले अवहरइ, असुहे २ त्ता सुहे पोग्गले पक्खिवह, सुहे २ त्ता समणं भगवं महावीरं
१ - - एतदन्तर्गतः पाठः क्वचिद् दृश्यते ॥ २ आदर्शेष्वत्र भूम्ना रयणाणं इति पाठो दृश्यते ॥ ३ चंडाप छेयाए जयणाप सीहार उद्घु च ॥