________________
च्छिंसि गब्भत्ताए वकलं पासह, पासित्ता हट्टतुट्ठचित्तमाणदिए गंदिए परमाणदिए पीइमणे परमसोमणसिए हरिसवसविसप्पमाणहियए धाराहयनीवसुरहिकुसुमेचंचुमालइयऊसमियरोमकूवे वियसियवस्कमलनयणवयणे पयलियवरकडगतुडियकेऊरमउडकुंडलहारविरायंतवच्छे पालंघपलंबमाणघोलंतभूसणधरे ससंभमं तुस्यिं चवलं सुरिंदै सीहासणाओ अन्मुद्देइ, सीहासणाओ अमुद्वित्ता पायपीडाओ पचोरुहइ, २ वेरुलियवस्टिस्टिअंजणनिउणोनियमिसिमिसितमणिस्यणमंडियाओ पाउयातो ओमुयह, २ ओमुदत्ता एमसाडियं उत्तससंगं करेइ, एगसाडियं उत्तरासंगं करिता अंजलिमलियग्महस्थे तित्थयसभिमुहे सत्तट्ठ पयाई अणुगच्छद, अणुगच्छित्ता वामं जाणुं अंचेह, वामं जाणुं २ ता दाहिणं जाणुं धरणितलंसि साहदु तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेइ, तिक्खुतो मुद्धाणं धरणितलंसि निवेसित्ता ईसिं-पञ्चुण्णमइ, पचुण्णमित्ता कडगडिपथभियाभो मुयामो साइक, कड २ चा कस्यल्परिग्महियं सिरसावतं दसनहं मत्थए- अंजलिं कड्डु एवं वयासी ॥१५॥ _ नमो त्यु णं अरहंताणं भगवंताणं १ आइगराणं तित्थगराणं सयंसंबुद्धाणं २ पुरिसोत्तिमाणं पुरिससीहाणं पुरिसवरपुंडरियाणं पुरिसवरगंधहत्थीणं ३ लोगुत्तमाणं लोगनाहाचं लोगहिमाणं लोगपईवाणं लोगपजोयगराणं ४ अभयदयाणं चक्खुदयाणं मग्गल्याणं सरणदयाणं जीवदयाणं बोहिदपाणं ५ धम्मदयामं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं घस्मवरचाउरंतचकवट्टीणं ६ । दीको ताणं सरणं गई पट्टा,- अप्पडिहयवरनाणदंसपधसणं वियट्टछउमाणं ७ जिणामं जावयाणं तिनाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं ८ सव्वन्नूणं सर्वदरिसीणं
१०मचुचुमा ख । मचुचमा च ॥ २ मलाशणम्यणे ग-च-छ॥ ३ छकेयूर क-च॥ ४ ता तामु० क-घ ॥५ - एतन्मध्यगतः पाठः क-घ नास्ति ॥ ६ व्यवंशी क-ख-छ ।