________________
सिवमयलमरुयमणतमक्खयमव्वाबाहमपुणरोवित्ति सिद्धिगइनामधेयं ठाणं संपत्ताणं नमो जिणाणं जियभयाणं ९ । नमो त्यु णं समणस्स भगवओ महावीरस्स आदिगरस्स चरिमतित्थयरस्स पुव्वतित्थयरनिहिट्ठस्स जाव संपाविउकामस्स, वंदामि णं भगवंतं तत्थगयं इहगए, पासउ मे भगवं तत्थगए इहगयं,-ति कटु समणं भगवं महावीरं वंदइ नमसइ, २ सीहासणवरंसि पुरत्याभिमुहे सन्निसन्ने ॥१६॥
तए णं तस्स सकस्स देविंदस्स देवरनो अयमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पजित्था-न एवं भूयं न एयं भव्वं न एवं भविस्सं, जं नं अरहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु वा दरिदकुलेसु वा किविणकुलेसु वा भिक्खायकुलेसु वा माहणकुलेसु वा आयाइंसु वा आयाइंति वा आयाइस्संति वा, एवं खलु अरहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा उग्गकुलेसु वा भोगकुलेसु वा राइण्णकुलेसु वा इक्खागकुलेसु वा खत्तियकुलेसु वा हरिवंसकुलेसु वा अनतरेसु वा तहप्पगारेसु विसुद्धजातिकुलवंसेसु आयाइंसु वा ३॥१७॥ अस्थि पुण एसे वि भावे लोगच्छेश्यभूए अणताहि ओसप्पिणीउस्सप्पिणीहिं वीइकंताहिं समुप्पजति, (अं. १००) नामगोत्तस्स वा कम्मस्स अक्खीणस्स अवेंइयस्स अणिजिण्णस्स उदएणं जनं अरहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छ दरिदभिक्खाग०किविणकुलेसु वा आयाइंसु वा ३, -कुच्छिसि गब्भत्ताए वकमिसु वा वकमंति वा वक्कमिस्संति वा-, नो चेव णं जोणीजम्मणनिक्खमणेणं निक्समिसु वा निक्खमंति चा निक्खमिस्संति वा ॥१८॥ अयं
१०वत्तिय सिद्धि छ॥२ - एतन्मध्यवत्ती पाठः अर्वाचीनादर्शेष्वेव दृश्यते॥३। एतच्चिलमध्यवत्तिं एकोनविंशतितमं सूत्रमर्वाचीनेम्वेव पुस्तकादशेषु दृश्यते, तथापि प्रस्तुतवीरजिनानुलक्षिप्रसङ्गानुसन्धानाथमतीवोपयोगीत्यनुपेक्षणीयमिदं सत्रम् ॥