________________
इच्छियपडिच्छियमेयं देवाणुप्पिया !, सच्चे णं एसमट्टे' से जहेयं तुब्भे वयह त्ति कट्टु ते सुमिणे सम्मं पडिच्छइ । ते सुमिणे सम्मं पडिच्छित्ता उसभदत्तेणं माहणेणं सद्धि ओरालाई माणुस्सगाई भोगभोगाई मुंजमाणी विरइ ॥ १२ ॥
तेणें कालेणं तेणं समएणं सके देविंदे देवराया वज्जपाणी पुरंदरे सतकतू सहस्सक्खे मघवं पाकसासणे दाहिणड्डूलोगाहिवई बत्तीसविमा - णसयसहस्साहिवई एरावणवाहणे सुरिंदे अरयंबरवत्थघरे आलइयमालमउडे नवहेमचारुचित्तचंचलकुंडलविलिहिज्जमाणगंडे भासुरबोंदी पलंबवणमालधरे सोहम्मकप्पे सोहम्मवर्डिस विमाणे सुहम्माए सभाए सकसि सीहासर्स नसणे ॥ १३ ॥ से णं तत्थ बत्तीसार विमाणावाससयसाहस्सीणं, चउरासीए सामाणियसाहस्सीणं, तौयत्तीसाए तायत्तीसगाणं, चउन्हं लोगपालाणं, अट्टहं अग्गमहिसीणं, सपरिवाराणं तिन्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं, चउन्हं चउरासीए आयरक्खदेवसाहस्सीणं, अण्णेर्सि च बहूणं सोहम्मकप्पवासीणं वैमाणियाणं देवाणं देवीण य आहेवच्चं पोरेवचं सामित्तं भट्टित्तं महत्तरगत्तं आणाई - सँरसेणावञ्चं कारेमाणे पालेमाणे महयाहयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंर्गपडपडहवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरइ ॥ १४ ॥ इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमा २ विहरह, तत्थ णं समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे दाहिणड्डूभरहे माहणकुंडग्गामे नगरे उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगोत्ताए कु
१० अण्णं तुब्भे च ॥ २णुस्साई ख-ध-च ॥ ३ माले सोह क-ख-ध-व ॥ ४°सि, सेणं क विना ।। ५-६ तासी ख-ध-च-छ ॥ ७°सरियसे च ॥ ८ गपणवत्पचा च ॥ ९°माणे २ पाला, तस्थ सम क-ख-धन्च ॥