________________
કાશ્યપસંહિતા-સિદ્ધિસ્થાન सीधे रेवती प्रवृत्ति ४२ छ-को छ, वृद्धजीवक! सूतमागधवेनपुक्कसाम्बष्टप्राच्यकचभने पछी ते ते भाताया३५ मनेनी ण्डालमुष्टिकमेत(द)डौम्बडवाकद्रुमिडसिंहलोड२वती ते श्रीमानी यानी नाश ४२ छ, खशशकयवनपलवतुखा(षा)रकम्बोजावन्त्यनेमअथवा ना माना पातपाताना काभीरकहूणपारशवकुलिन्दकिरातशवरशम्बरजा भथी। थयेस मायुषनाना। ४२.६५-६७ जातहारिण्यो भवन्ति । अथो आहुः-तामेवैनां
(ना)स्तिकनिषादप्रभृतीनां वर्णसंकराणां वा या ચાર પ્રકારની માનવ જીઓમાં જાત
स्त्रियो जातहारिण्याऽऽविष्टा गृहाणीयुस्ताः स्त्री હારિણીને પ્રવેશ
प्रत्युपतिष्ठते, अभिवादयते, अभिनन्दयते, संव्यअथ खलु वृद्धजीवक ! इमाः स्त्रियश्चतुर्विधा
वहरति, संवदति, संस्पृशति, संभुङ्क्तेऽभिहजातहारिण्याविश्य स्त्रियमत्र प्रविशति । वर्णां,
न्त्याक्रोशति, उपशेते पदमृतुनिर्माल्यवासोल. वर्णान्तरां लिङ्गिनी, कारुकीमिति । ताः खल्वतो
ङ्कारमाक्रामति वा तस्याः एता वर्णसंकरजा व्याख्यास्यामः । अथो वृद्धजीवक! ब्राह्मणी समा
जातहारिण्यो भवन्ति । अथो आहुः-तामेवैनां विष्टां गृहानागतां स्त्री प्रत्युपतिष्ठतेऽभिवादयते
स्त्रियमृतुमतीमवसिञ्चेत् । सैव तत्र प्रायश्चित्तिः । संव्यवहरते संवदति संस्पृशति संभुङ्क्तेऽभिह
स्वेनैवेनां भागधेयेन प्रजावतीं करोति । नास्या न्त्याक्रोशत्युपशेते पदमृतुनिर्माल्यवासोलङ्कार
वर्णसङ्करा जातहारिणी स्त्री जातहारिणी भवति, माक्रामति वा तस्या ब्राह्मणी जातहारिणी
| या एवं वेद । अथो वृद्धजीवक ! लिङ्गिनी परिभवति । अथो आहुः-सवैनां ब्राह्मणी ऋतुमती
वाजिका श्रमणका कण्डनी निर्ग्रन्थी चीरवल्कमवसित । सैव तत्र प्रायश्चित्तिः । स्वेनैवेनां लधारिणी तापसी चरिका जटिनी मातृमण्डभागधेयेन प्रजावतीं करोति । नास्या ब्राह्मणी लिकी देवपरिवारिका वेक्षणिका वा जातहारिजातहारिणी भवति, या एवं वेद । अथो वृद्ध-
| ण्यो वा जातहारिण्याऽऽविष्टा वा गृहानुपेयात्
Samar जीवक! क्षत्रियां जातहारिणी समाविष्टां गृहा
गृहा- तां प्रत्युपतिष्ठतेऽभिवादयते वा संव्यवहरते वा नागतां स्त्रियं प्रत्युपतिष्ठतेऽभिवादयते संध्यव
संस्पृशति संभुङ्क्तेऽभिहन्त्याक्रोशत्युपशेते हरते संवदति संस्पृशति संभुङ्क्तेऽभिहन्या- पदम्रतनिर्माल्यवासोलङ्कारमाक्रामति वा तस्या क्रोशत्युपशेते पदमृतुनिर्माल्यवासोलङ्कार . मा- लिङ्गिनी जातहारिणी भवति । अथोआहुः-सैवैनां कामति वा तस्याः क्षत्रिया जातहारिणी भवति ।
| लिङ्गिनी स्त्रियमृतुमतीमवसिञ्चेत् । सैव तत्र प्राय
SH अथो आहुः-सैवैनां क्षत्रिया ऋतुमतीमवसिञ्चेत्, चित्तिः । स्वेनैवैनां भागधेयेन प्रजावतीं करोति । सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन प्रजा- |
नास्या लिङ्गिनी जातहारिणी भवति, या एवं वतीं करोति । नास्याः क्षत्रिया जातहारिणी वेद । अथो वृद्धजीवक! अयस्करी जातहारिभवति, या एवं वेद । अथो वृद्धजीवक ! वैश्यां ण्याऽऽविष्टा कार्णायसेनाहणे नाभ्यैत्यथो तक्षणी जातहारिण्याऽऽविष्टामथो महाशूद्रीं स्त्री प्रत्यु- दारवेणाथो कुलाली मार्तिकेनाथो पदकरी चार्मपतिपतेऽभिवादयते संव्यवहरते संवदति संस्पृ- नाथो मालाकारी मुक्तकुसुमेनाथो कुविन्दी शांत संभुङ्क्तऽभिहन्त्याक्रोशत्युपशेते पदमृतु- तानुकेनाथो सौचिकी स्यूतेनाथो रजकी सुरक्तेनिर्माल्यवासीलङ्कारमाक्रामति वा तस्या वैश्या नाथो नेजिका निर्णिक्तनाथो गोपी तक्रणाथो जातहारिणी भवति, अथो शूद्रा, अथो महा- कारुकुणी(की)स्वेनार्हणेन जातहारिण्याविष्टा गृशद्री वा । अथो आहुः-सवैनां वैश्याऽथो शूदा हानुपेयात् तां स्त्री प्रत्युपतिष्ठतेऽभिवादयते ऽयो महाशूद्री स्त्रियमृतुमतीमवसिञ्चेत् । सैव संव्यवहरते संवदति संस्पृशति संभड़क्तेऽभिहतत्र प्रायश्चित्तिः । स्वेनैवेनां भागधेयेन प्रजावती त्याक्रोशत्युपशेते पदमृतुनिर्माल्यवासोलङ्कारकरोति । नास्या वैश्या वा शूद्रा वा महाशूदा माक्रामति वा तस्याः कारुकुणी(की)जातहारिवा जातहारिणी भवति, या एवं वेद । अथो | णी भवति । अथो आहुः-सैवैनां कारुकी स्त्रिय