SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ५०६ કાશ્યપ સંહિતા-ચિકિતિસ્થાન M બદલાઈ જાય, ચેળ આવે. સેય જોક્યા જેવી પરસેવો વધુ આવે અથવા બિલકુલ પરસેવે ન પીડા થાય, સ્પર્શની ખબર ન પડે, અતિશય | આવે; અંગોના પ્રદેશનું જડપણું થાય; શરીર ય, ઝણઝણાટ થાય, વાંટાં ખડાં થઈ જાય, ' પર ચાંદાને ફેલાવો થાય અને શરીરનું લેહી કાળું અંગોમાં ખરસપનું થાય. જાણે કે શરીરની બની જાય-એ કાઢનાં પૂર્વરૂપ સમજવાં. ૨ ઉષ્ણતા બહાર નીકળતી હોય એમ લાગે; શરીરમાં ભારેપણું થાય; સોજો આવે; અને શરીરમાં રતવાની કેટની ઉત્પત્તિનાં કારણે, લક્ષણે ભેદ ઉત્પત્તિ થાય; તેમ જ શરીરના છિદ્રોમાં મેલને થર ___ तत ऊर्ध्वमक्रियावतां कुष्ठानि जायन्ते । तत्र, २४ गया तमगारे पास ही गये । श्यावारुणशूलकण्डूचिमिचिमखरत्वपारुष्यसंस्तકરડાયેલ, ભાંગી ગયેલ, ક્ષત થયેલ કે ચાંદાં પડ્યાં म्भायामैर्वातोत्तराणि विद्यात् ; दाहवेदनाज्वरહોય કે ઘવાયાં હોય અથવા ઠેકરો લાગી હોય એવાં विड्मेदोषायनपाकस्रावकोठानिकर्णा( ? )क्षिप्रोઅંગોમાં ઘણું વેદના થાય; અને ખૂબ નાના વ્રણ | त्थानैः शीतमधुरकषायसपिरनुशयैश्च पित्तो. ii vi हाय वां गाना विति थाय त्तराणि विद्यात् ; श्वेतपाण्डुघनोत्सेधगुरुस्तैमिઅને તે ત્રણ કે ચાંદાઓમાં રૂઝ ન આવે.” | | त्यस्तम्भमहापरिग्रहाग्निसादैः शीता दतरानुशयैः ___णा मे १ २२४ विहित्सितस्थानना ७ मा कफोत्तराणि विद्यात् ; व्याविद्धरूपबहुस्फुटितअन्यायमा पर माम युं छे , 'स्पर्शज्ञत्वमति- परिस्रावकृमिदाहरुजोपेतशरीरावयवपातनशुचिः स्वेदो न वा वैवर्ण्यमुन्नतिः। कोठानां लोमहर्षश्च कण्डस्तोदः विगन्धिशोथबहुलमनेकोपद्रवं सान्निपातिकं रक्तश्रमः क्लमः । व्रणानामधिकं शूलं शीघ्रोत्पत्तिविरस्थितिः। त्वात् काकणमित्युच्यते । द्विदोषजानीतराणि; दाहः सुप्ताङ्गता चेति कुष्ठलक्षणमग्रजम् ॥-छादनां तान्यनुव्याख्यामः-वातोत्तरे कपालकुष्ठं, पित्तोत्तरे भावां यो यायम त्वौदुम्बरं, कफोत्तरे मण्डलकुष्ठ, वातपैत्तिकजवान होय त्यां यामी पराश भारी मृष्यजिआँ, पित्तश्लैष्मिकं पौण्डरीकं सिध्मं च, लय; ५२से पा सावे अथवा मिसन इति समासलक्षणम्। विस्तरतस्त्वष्टादश कुष्ठानि; मा; शरीरमा श थाय शरीरने २१ तान्यनुव्याख्यास्यामः-सिध्मं च विचर्चिका च मला नया तमद भयवा ग्राम पामा च दद्रुश्च किटिभ च कपाल च स्थूला१५सी आवे- लभरी ४२ महायता रुष्कं च मण्डलकुष्ठं च विषजं चेति नव साने य/ माव; वाटi vi / जय: शश२ | साध्यानि; पोण्डरीकं च श्वित्रं च ऋष्यजिह्व बेग यावे; तो मेरी सोयो मत च शतारुष्कं चौदुम्बरं च काकणं च चर्मदलं हाय तवी पी याय; सय भने पर चैककुष्ठं च विपादिका चेति नवासाध्यानि । મહેનત કર્યા વિના થાક લાગે; તેમ જ નહિ જેવું सर्व तु कुष्ठं त्वङ्मांसरुधिरलसीकाश्रयं स्पर्शप्नं ઘાડુંક જ કારણ હોય છતાં તત્કાળ ત્રણની | चेति; वर्धमानं च वैरूप्यकरं भवति । तत्तु(त्र) ઉત્પત્તિ થઈ જાય; અને તે લાંબા કાળ ટકી રહે– | रजोध्वस्तमलावुवारणपुष्पीपुष्पसदृशं सिध्मं श्याम એકદમ મટે નહિ; શૂળ ભોંક્યા જેવી વેદના અધિક लोहितवणवेदनास्रावपाकवती विचर्चिका; कण्डूથાય; સરીરમાં જડતા જણાય અને દાહ થાય; तोदपाकस्रावारुष्मती पामा; रौक्ष्यकण्डूदाहમાટલાં કુઝનાં પૂર્વરૂપ જાણવાં. स्राववन्ति मण्डलानि वृद्धिमन्ति दद्रुः; कृष्णमे प्रमाणे सुश्रुते पर निशानस्थानना श्यावारुणखरपरुषस्राववृद्धिमन्ति गुरुणि प्रशा५ मा अध्यायमा साम युं छे, 'त्वक्पारुष्य- तानि च पुनः पुनरुत्पद्यन्ते किटिभानि; कृष्णमकस्माद्रोमहर्षः कण्डूः स्वेदवाहुल्यमस्वेदनं वाऽङ्ग. खरपरुषमलिनमनेकसंस्थानमण्डलं कण्ड्लमृतुप्रदेशानां स्वापः क्षतविसर्पणमसृजः कृष्णता चेति ।- सन्धिपूष्णे चातिबाधते कपालाकृति कपालं; यामीनी ४४।२ता याय, स्मात २वटांना ७० पिच्छास्राववेदनादाहकण्डूतोदज्वरवैसर्पमहाव्रणथाय-रोमांय य जय; शरी२ ५२ येणाव; परिग्रह महारुष्का " पाहतानममहाका
SR No.032596
Book TitleKashyapsamhita Athva Vruddhajivakiya Tantra
Original Sutra AuthorN/A
AuthorMarich Kashyap Maharshi, Girijashankar Mayashankar Shastri
PublisherSasthu Sahitya Vardhak Karyalay
Publication Year1970
Total Pages1034
LanguageGujarati
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy