________________
ភ
५८
मानसारे
हीनं तु यत्तद्विगुणं चाद्भुतं कथितम् ।
करा (समा) धिकोदयहर्म्ये सर्वकामिकमुदीरितम् ॥ १२ ॥
पथ्वषट्करमारभ्य द्विद्विहस्तेन वर्धयेत् ।
त्रि (त्रयोदशकरान्तं च चतुर्दशकरान्तं पश्वधा विपुलम् ॥ १३ ॥
द्वितलं हर्म्य स्यादेतत्तुद्रमानमिदमुदितम् ।
रस मुनिरमादी वर्धनाद्विद्विहस्तेन ॥ १४ ॥
मनुपच्या (च) दशहस्तान्तं पश्वधाविपुलं मध्यमं चेति । मुनिवसुकरमारभ्य तिथिकर षोडशकरालयं (रान्तं ) स्यात् ।। १५ ।। द्वितलहर्म्ये मुख्यैरेतत्कथितम् [पुरातनैः ] ।
पथ्वधा विपुलं शान्तिकं पौष्टिकात्मजम् (कं जयदम् ) ॥ १६ ॥ पथ्यात्मिकाद्भुतं सार्वकामिकं क्रमतः । उत्सेधं पञ्चधा विपुलात्प्रागुक्तांशेनैव कुर्यात् ॥ १७ ॥
वसुनवकरमारभ्य वर्धयेद्द्द्विद्विहस्तेन ।
षोडशसप्तदशान्तं विस्तारमेतत्पश्वधा कथितम् ॥ १८ ॥ नवदशकरमारभ्य सप्ताष्टाधिकदशकरान्तं स्यात् । द्विहस्तेन वर्धयेत्प्राक्तं पञ्चधाविपुलमेतत् ॥ १३ ॥ दशमे (शैकादशक रमादी च वर्धनाद्विद्विहस्तेन । एतत्तु पश्वधाविपुलं त्रितले (ल) हर्म्ये त्रिविधाः कथिताः ॥ २० ॥ क्षुद्रं मध्यममुत्कृष्टं क्रमतस्तुङ्गं पूर्ववत्कुर्यात् । नवरुद्रत्रयोदशतिथि सप्तदशपश्वधा विपुलम् ॥ २१ ॥ क्षुद्रं चतुस्तलमुक्तं द्विगुणं त्रिविधं विपुलात् । दशर विमनुहस्तं षोडशमष्टादश[शार्धं ] हस्तं तत् ॥ २२ ॥ पञ्चधाविपुलं हस्तयुग्मे युगतलं पूर्ववदुत्सेधम् । एकादशरविहस्तं त्रयोदशमनुतिथि हस्तम् ॥ २३ ॥
पाडसप्तदशहस्तं चाष्टादशैकोनविंशतिश्च । युग्मायुग्महस्तेन पञ्चधा विपुलं मध्यमं चेति ॥ २४ ॥
[प्रध्यायः
24
28
32
36
40
44