________________
४५
364
368
372
ग्रामलक्षणम् अन्तर्वप्र(4) बहिर्भित्तिश्चेष्ट दिगाता चूलिका । यक्षरुद्रादिकैः सर्वैर्नटेश्चाद्यभययन्त्रकैः [न्त्रैः] ॥ १८१ ॥ सालान्तं वेदिकोचे तु युद्धार्थ कल्पयेत् सुधीः । नानाजातिभिराकीर्ण स्वस्तिकं राजयोग्यकम् ॥ १८२॥ एवं तु स्वस्तिकं प्रोक्तं स्थानीयादिषु कारयेत् । चतुर्दिक्षु विदिक्ष्वेव मध्ये वा राजवेश्मकम् ॥ १८३ ॥ • मध्ये ब्रह्मपदं त्यक्ता प्रा(चा)र्यादा च चतुष्पदे । यथेष्टं राजसदनं स्थानीये सर्वभूमिकम् ।। १८४ ॥ प्रागते वारुणे वेश्म संग्रामे च यमे पदे । विजये सौम्यदेशे च तथे(थैवे)न्द्रजयेऽपि वा ।। १८५ ॥ स्थानीये चाधिराजस्य मित्रे वारुणे(ण) एव च ।
आगते स्वस्वते चा(विवस्वत्य)पि संग्रामे चापि सौम्यके ॥ १८६ ॥ विजये चार्कभागे वा चेन्द्रस्थाने गृहं भवेत् । स्थानीयेऽपि नरेन्द्रस्य वेश्म मित्रपदेऽपि वा ।। १८७ ॥ विवस्वति पदे वाऽपि तथैवार्यपदेऽपि वा। प्रागते तु नरेन्द्रस्य संग्रामे चेन्द्रराजके ।। १८८ ॥ विजये रुद्रराजश्च( जयं च ) सदनं कल्पयेत्सुधीः । पार्ण्यिकादिभूपानां स्थानीयादिचतुष्टयं ।। १८६ ।। आर्यादिषु चतुर्दिक्षु नैव कुर्यात्तु विश्वतः । एवमेव प्रशस्तव्यं शिल्पि( ल्प शास्त्रोक्तवत्कुरू ।। १६० ॥ मित्रे च वारुणे चापि विवस्वे( स्वदि )न्द्रमहेन्द्रके। एवं तु विष्णुधिष्ण्यं स्यात्स्थानीयादिचतुष्टये ।। १६१ ॥ इन्द्रे चेन्द्रजये वाऽपि रुद्रे रुद्रजयेऽपि वा।। प्रापवत्सापवत्स(त्स्य)योरपि चै(योश्चै)शे वाऽपि जयन्तके ।। १६२॥ एवमीशालयं प्रोक्तं कुर्यादेवं बहिर्मुखम् । बौद्धं वायुपदे चैव नैर्ऋत्ये तु जिनालयम् ।। १६३ ॥ भृङ्गराजे [तु] वितथे वा हर्म्य कुर्यात्तु नागरे (गे वा)। चतुर्दिक्षु बहिरं पार्श्वे च भैरवाल यम् ।। १६४ ॥
376
380
384
388