________________
पदविन्यासलपणम् वायुकोणप्रदेशे तु बाय वा (च) पापरासी। एवं तु चण्डितं प्रोक्तं परमशायिकमुच्यते ॥ ५५॥ एकाशीतिपदं कृत्वा मध्ये नवपदं विधिम् । . पूर्व रसपदं चैव तदेवमार्यमन:(मर्यम्णः) स्मृतम् ॥ ५६ ॥ दक्षिणे रसपदं चैव विवस्वान ( स्वतः) एव कथ्यते । पश्चिमे षट्पदं चैव मित्रस्य मि(स्ये )ति[हि]संस्मृतम् ॥ ५७ ॥ सौम्ये रसपदं चैव भूधरस्य चतुष्टयम् । चतुर्दिवन्तराले च ई (त्वी) विशादीनि(दि च) चतुष्टयम् ॥ ५८॥ तत्तचतुष्पदे सर्वे कर्णे चाश्रयमीरितम् । भूधरस्य ततः पूर्वे द्विपदा( दे) चापवस्तथा ॥ ५६ ॥ मार्य[क]स्य पदे सौम्ये अ(म्ये )पवत्स्या( स्यस्य ) द्वयोस्तथा । पूर्वे रसपदाद्याचे द्विपदे च सवित्रकः ॥६॥ विवस्वती (तो) द्विपूर्वादिद्वंश( द्वांश) साविन्द्र(त्र)मेव च । दक्षे रसपदात्प्रत्यक् द्विपदे च तथै( थे )न्द्रकः ॥६१॥ मित्रकस्य पदे याम्ये द्विपदे इन्द्रजयस्तथा। . पश्चिमे रसपदात्सौम्ये द्विपदे रुद्रदेवता ॥ १२ ॥ सौम्ये रसपदात्प्रत्यक् द्वरंशे रुद्रजयस्तथा । एवमन्तर्गते देवांस्तद्वाह्ये देशे राक्षसान् ॥ ३॥ इन्द्रे चैव पदे भानुश्चाग्निश्चैव पदा(दे 5)ग्निके । यमे चैव पदे चक्रि(क्री ) नैर्ऋत्ये [ए]कपदेपितत् (ता) ॥१४॥ जलेशै(श ए )कपदे प्रत्यक् पवनैकपदे मरुत् । सौम्ये चैकपदे चै(च)न्द्रश्चेशस्यैकप[८] दै(दे)शके ॥६५॥ पर्जन्ये(न्यस्यै)कपदं चैव घेशकस्य तु दक्षिणे। जयन्तस्य पदं चैकं पर्जन्यस्य तु दक्षिणे ॥६६॥ महेन्द्रस्य पदं चैकं जयन्तस्य तु दक्षिणे। सत्यकस्य पदं चैकमादित्यस्य तु दक्षिणे ॥६॥ भृशस्यैकपदं प्रोक्तं सत्यकस्य तु दक्षिणे।। अन्तरिक्षस्यैकपदं वहिकोणस्य चोत्तरे ॥६॥
...
। ६२॥