________________
56
पदविन्यासलक्षणम् प्रत्यक्सूत्रं जलेशं स्यात्सौम्यसूत्रं क्षपाहरम् । देवतागुरुपूजार्थ चाग्निकार्यार्थमेव वा ॥२७॥ यतीनामासना[]यापि भोजनार्थ सनातनम् । पैतृकार्थ तु संपूज्य(ज्य) एवं तु सकलं स्मृतम् ॥२८॥ पैशाचा(पेचकम)ष्टसूत्रेण संयुक्तं तु चतुष्पदम् । पैशाचेश(पेचके ईश)पदे स्थाप्य(प्यं) वह्वेश्च वा(ह्येश्चा)ऽनिदे( दै)वतम् ॥ २६ ।। पवनं वायुकोणे तु गगनं चैव नैर्यते । एवं तद्र(द)हपूजार्थ स्नपनं स्याजनार्थकम् ।। ३०॥ महापीठपदे मध्ये ब्राह्मणस्य( ब्रह्मणश्च ) चतुष्पदम् । वदहिः सूत्रदेशेशादापवश्चा(त्सा)र्यक(को) तथा ॥ ३१॥ सावित्रं च विवस्वा( स्वन्तं ) च इ(चे)न्द्रं चैव तु मित्रकम् । रुद्रं चैव (च) भूधरं चैव ए(त्वे)वं प्रदक्षिणं क्रमात् ॥ ३२ ॥ तद्वहिः परितः सूत्र वैशं चैव जला[य]न्तकम्। मादित्यं विमृशं चैव कृशानुं विततं(थं) तथा ॥ ३३ ॥ यमं च भृङ्गराजं च पितृसुग्रीवको तथा । [वरुणं] शोषं मारुतं [चैव] मुख्यसोमादित(ती)स्तथा ॥ ३४॥ पञ्चपञ्चामरान प्रोक्तं(क्तान ) चैशात्तु पूर्ववत्क्रमात् । एवं सूत्रस्थितान्देवान्पदस्थांचोपपीठके ॥ ३५॥ एतेषामु(षु उ)क्तसर्वेषु पदेषु द्वयमुच्यते । तन्मण्डूकं पदं चैव यं(यत्) तत्परमशायिकम् ॥ ३६॥ युग्मं हि निष्कलं प्रोक्तमयुग्मं सकलं तथा। एतत्पदद्वयं सर्व(व)वास्तूनां हि सनातनम् ॥ ३७॥ एतत्पदस्थितं( स्थानां) सर्वदेवानां रूपमुच्यते । त्रिंशत् [तु] सूत्रसंयुक्तं चाष्टाविंशत्तु सन्धिभिः ॥३८॥ चतुष्कैश्च षडाधिक्यं त्रिंशसंयुक्तमेव च। षट्कद्वादशसंयुक्तं कर्णे शूलं चतुष्टयम् ।। ३६ ॥ मध्ये चाष्टकसंयुक्तं सूत्र(त्र) मण्डूकनामकम् । चतुर्दिशु चतुःसूत्रं षोडशान्य(शम) सूत्रकम् ॥ ४०॥