________________
४४८]
प्राग्वोदकपद भास्करां शदलमात्रं मर्मसूत्रस्थितेनाविन्यमनेन मर्मपरिपोडा स्तम्भड्यादिभिः ।
वास्तुन्यत्र निपोडिते महिषसिंहाने कपानां शिरा हैमं कुर्मवराहयेाश्च निखनेषु तच्छा न्तये शान्तिकृत् ॥ २० ॥
क्षेत्रेऽष्टादशसंख्य दण्डवितते विज्ञाय वीथोस्थिति तत्रैवाथ पुटद्वयैक्य करणाद् ज्ञात्वा च वास्तु स्थितिम् ।
मानसारे
स्थाने तत्र नृणामनुत्तमगुणे दुर्बीथिममनि कुर्याद् धाम नृमाताऽष्टनवदितालश्च दण्डेो भवेत् ॥ २१ ॥
यवादरैरष्टसंख्यैरङ्गलं तैस्त्रिभिः पुनः । मुष्टिस्तद् द्वितयं तालं पदं स्यादङ्गलाष्टकम् ॥२२॥ एकं स्याद् यदि दक्षिणं गृहमुभे चेत् तच्च पाश्चात्यकं ते सैाम्यं च गृहत्रिके गृहचतुष्के प्राच्यमेतानि च ।
प्राच्यां केतु जमेखराजजमिदं चापद्यवाच्यां तथादीच्यां ते गजजं च तानि वृषजं चाहुः प्रतीच्यां गृहम् ॥ २३ ॥ षड्ढस्तादिक वंशमाननिचयेऽष्टने सदिक्सं
के त्र्यंशोकृत्य तदेकैकेन गृहनादे कल्पितेऽर्थीकृते ।
वेदने रविविश्ववासवविकारात्यष्टिसाष्टादशाशाद्वन्द्वे महतफलेन विततिस्तन्यूननाहा ततिः ॥ २४ ॥
पर्यन्ततोऽर्थे स्वचतुर्थहीने
स्वादिदन्तावधिकविभक्ते ।
यश्चांशकस्तेन चतुर्गुखेन
विस्तारमानं विदधीत धीमान् ॥ २५ ॥
इष्टाता नवितानमाननिचये विघ्नेऽष्टभिर्भाजिते शेष यानिरिह व्यया मुनियुजायायाष्ट. निघ्ने ऽरुणे । ऋऋक्षमवाप्तत्र तु वये। ज्ञेयं तिथिस्त्रिंशता वारो भूमिधरैर्निधिप्रगुणिते धर्माहृते वा व्ययः ॥ २६ ॥
प्रागाया ध्वजधूम सिंह सरमागे । गर्दभेभ द्विजान rathaसमान शुभाशुभकृताग्थो वाल्यकमर 1 भूवनवार्ध के च निधनं चाहुर्वयास्यन्तिमं नेष्टं ज्ञेयमहर्क्षवारतिथियागाद्यं बुधैलाकतः ॥ २७ ॥
अष्टाविंशतिधाकृते गृहविताने मित्रवृत्राभिमातीष्मांशैरखिनं ततश्च युतविस्तृत्या गृहाभ्युच्च्छ्रयः । स्तम्भोऽष्टांशततः करद्वयमतोऽन्ध्याद्यङ्गलैर्व धितश्चाधिष्ठानमथेाऽर्धतेऽत्र रसमागादिक्षयश्च कचित् ॥ २८ ॥ विस्तारेण समं पादमानमित्युच्यते बुधैः । विस्तारस्य च द्विगुण युक्तं वा होनमेव वा ॥ २९॥ षट्सप्तष्टदग्भागैर्युतं वा वियुतं तु वा । सपादत्रिहस्तं तु सर्वेषामपि शोभनम् ॥ ३० ॥ रसाद्यष्टाङ्कदिग्भागैः पादमानात् प्रकल्पयेत् ।
अधिक x x तु त्र्यंशादधिकं त्वपि कुत्रचित् ॥ ३१ ॥
अधिष्ठानं द्विधा दृष्टं मञ्चकं गलमञ्चकम् । अधिष्ठानस्य मानेन द्वादशांशान प्रकल्पयेत् ॥ ३२ ॥
करोतु पादुकं द्वाभ्यां रसांशैर्जगतीं ततः ।
गलं प्रति पृथग् द्वाभ्यामिति स्याद् गलमञ्चकम् ॥ ३३ ॥
अथवा पादुकं द्वाभ्यां सप्तभिर्जगतों ततः । पावकशैः प्रति कुर्यान्मञ्चकं नाम तत् स्मृतम् ॥ ३४ ॥