________________
परिशिष्टम्
माक निघ्रापमतेऽवलम्बभक्तं तथा याम्यपलाङ्गुलं च । तयाः सदित्वे युतिरन्यथा तु
भेदः प्रभा बाहुसमाह्वयः स्यात् ॥ ९ ॥ शङ्कोरर्कमिवाङ्गुलस्य तु मयाच्छाय श्रुतिं माभुजां नीत्वा भाभुजविस्तरार्धकवृति छायाकेन्द्रां लिखेत् ।
भामूलाद् वृतिपार्श्व युग्मकलिते रेखे तथा भुजा दिग्गा प्राच्यपरा तयोरथ ततोउन्याश्चेति वा दिकस्थितिः ॥ १० ॥ प्राग सूत्रमुर्थ्यामृजुतरमभिकल्प्यास्य मूलाग्र गाभ्यां
सूत्राभ्यां मत्स्ययुग्मं यमशशिहरिताः कल्पयित्वात्र सूत्रम् ।
कृत्वा दिवङ्कयित्वा सममिह निहितैः सूत्रकैः कोण मत्स्यान कृत्वा स्फाल्यैषु सूत्रं रचयतु चतुरश्रं पुरः क्षेत्रक्लृप्तौ ॥ ११ ॥ सूत्रे प्रागुदके क्षितितले कृत्वा चतुःखण्डिते खरडे कल्पयतु द्विजादिवसति शार्वेऽथवा नैव ते ।
खण्डेऽस्मिन् सति सम्भवे पुनरपि शिते ब्रह्मसूत्राभ्याशे शुभवास्तु बीथिपदयुक्त्याद्यं पुनश्वोजयेत् ॥ १२ ॥
नन्दद्वन्द्रपुटे नवावृतितया मध्येऽस्य बाह्मान्तिमं वीथ्यः स्युः परितः पिशाचादिविषद्वित्ताभूदखिनाम् ।
नामानि विनायक हिखनाम्नां चासु निन्द्याः स्मृताः पैशाचान्यहि दण्डिनां गृहविध वीथ्यश्चतुर्दिक्ष्वपि ॥ १३ ॥ गोवहितभूताम्बुना गेमधनसंशिताः वीथ्यः प्रागादिनोचत्वात् क्रमाद् वास्ताः प्रकी
तिताः ।
अनिकेोखादिना पञ्च सामान्येनाशुभाः स्मृताः ॥ १४ ॥
[ ४४७
मध्ये चावरद्वये शतपदेष्ट्यष्टाश्वियुग्मैककैकाशीतिपदे पदैर्नवरसाक्षद्वन्द्व चन्द्ररपि ।
क्षेत्रेऽष्टाष्टपदैर्नवदिलयुग्मैरर्ध चन्द्राविभर्वास्त्वङ्गस्यसुपर्वणां पदविधिस्त्रधा त्रिपश्चाशताम् ॥ १५ ॥
ईशाद्यं बहिरावृतिस्थपद के वो शानपर्जन्यकावैन्द्रोन्द्रौ रविसत्यको भृशखहष्याशांस्तथा पूषणम् ।
भू वै वितथं गृहक्षतया गन्धर्वभृङ्गी मृगं पित्राख्यान प्रतिहारपालमपि सुग्रीवं कमात कल्पयेत् ॥ १६॥
भृयः पुष्पादिदन्तं वरुणम सुरशेोबाख्यरोगेरनागान मुख्यं भल्लाट मिन्दुर्गलमदितिदिती चेति बाह्यावृतिस्था: ।
ईशाद्य पापवत्सार्थकसवितृसावित्रसंज्ञा विवस्वानिन्द्राख्यश्वेन्द्र जिन्मित्रक शिवशिवजिभूभृतान्तवृतास्युः ॥ १७ ॥
ब्रह्मा मध्यपदेऽथ शर्व सहितः
स्कन्दायमा जम्भकः प्रागादा पिलिपिञ्जकश्च चरकीशादी विदार्यायाः ।
भूयः पूतनिकाथ पापपदपूर्वा राक्षसो बाह्यतचैतेऽष्टावपदस्थिताश्च परिता देवग्रहाद्याः कमात् ॥ १८ ॥
नायः प्रागुद x x कादश दशैकाशीति कोष्ठे शिवाग्न्यग्राः पञ्च पृथङ्नवार्मिगु कोष्ठस्थास्तथा रत्नवः । मर्माय्यष्टराशुगान्धिगुणसंख्या नैककोष्ठस्थितैः सूत्रैर्योगसमुद्भवानि तु शतं वज्र्ज्यानि कुष्यादिषु ॥ १९ ॥