________________
४३०]
मानसारे प्रासादं तारचातुर्य अघमं द्वांशवं भवेत् । वोरं चतुर्भजाकरं षडष्टादशमेव व द्यंतराष्टविभागेन वामानाममुदोरितं संपातास्थानकं देवीसर्वाऋत्वागतं तु वा पादाचं देशभागं स्यात् चतुरंशमधमाधम वैशाखं स्तनकं वाथ लंवमानमयोच्यते सतांशमथोत्कृष्टं द्वरंतराष्टविभाजिते पंच ब्रह्मस्य सूत्रं च कक्षांतर मुखांत ने नवमानोकृयां तस्मात्तत्त त्रिविधमुच्यते नवसूत्रसमायुक्तं पंचसूत्रप्रधानकं उत्कृष्टं मध्यमं होनं सप्तविशान्मधानिह उष्णोशागुलललाटे च नामाग्रे अनुमध्यमे द्वारोदयं समं मध्यं कन्यसं पादहोनकं हजध्यानाभियो अन्यास्थं द्विवादातरमध्यमे पादाधिकमथोत्कृष्टं द्वांतराष्पविभाजिते लम्बये ब्रह्मसूत्रं स्यात् मुम्बांतास्यात्स्थनक्षक नवनोकूयं वेशं द्वारा तस्य ततोच्चवत् मध्ये तारस्यात्यावं तु अंगुष्ट नव वाह्यके गर्भगेहप्रमाणं स्यानं दांशं नंदमानव लंबोत्कक्षपार्वे तुं पादांगुल्फस्य मध्यमे पकहस्तं समारभ्य षट्पडंगुलवर्धनात् लंवयेत्पृष्टसूत्रं स्यात् चिरे मध्यां तथैव च चतुर्हस्तांतमानं स्यात्तत्रयोदशमान कुकुन्मध्ये त कुचंब स्वोपिडातमध्यमे पकताल समारभ्य त्रियंगुलं च विवर्धनात् पाहणतं तु मध्ये तु लम्बयेन्पृटसूत्रक नवतालान्नमूत्यागं मात्रशात्प्रमाण कं मौल्यमामा न सूत्रांतं द्वरतरं सप्तमात्र सप्तांगुलं समारभ्य द्विद्वांगुलविवर्धनात पंचांगुलं तन्मध्ये ललाटं तु कलांगुलं प्रयस्त्रिंशचतांतं वा गुणषष्टिप्रमाण कं स्फुटां तान्नासिकानांतं स एवं कालकं हनु अधोच्चतारनाहं तु अष्टाविंशाद्विभाजिते तत्सूत्रात् षडंगुलं होककाहुरो मध्या त्रिपंचसप्तनंदरुद्रांशो होनाधिक्यं तु वा पुनः मथागुलां तत्तातदेतदेकांशं मानं तु त्रयस्त्रिंशत्प्रमाण कं स्पृशांतं हृदयांत स्यात् तत्सम श्रोणिमेव च पूजांशं त्रिगुणं श्रेएं झंतराष्टद्विभाजिते योनिमध्या द्वयांगुल्या उरुमध्यं त्रियंगुलं नवमानायं तस्मात्तत्तत्रिविधं तथा
जानुमध्यां त्रिलोकं च जंघा मध्येष्टमात्रक नीचानोच मध्यम श्रेष्टं सप्तविंशात्प्रमाणकं नलकाष्टांगुलं तस्यात् मानसूत्र प्रसारितं पुमाद्या परिचाराण प्रतिमोच्चं तथाधम द्वगुलांगुष्टयोरगं सूत्रात्पूर्वे तु निगम मायादिमानमित्युक्तमानांगुलेनसंमध कायमध्यात् पूरामानं सूत्रमेकादशांगुलं नूनं वाप्यधिकं वापि मानांगुलमथामथ कायमध्यां चिरपृष्टे साक्यंत्यहिंगुलं उत्तमा प्रमाण वशताहीनं होनाधिक्यं न | भवेत् कारयेत्
त्रियंगुलं तु ककुत्पृष्टे उरोमध्य भागमात्रक मांयाद्यांशके वृत्वातत्प्रमाणं न तोषकृत उरुमध्ये त्रियर्थं च पृष्टजानु त्रिमात्रक उत्सेधमान स्यात्याततदृष्णोष"सोमकं जंघामध्यं त्रिधांगुल्या नलकाकोलकं भवेत् मध्यमं ांतरालन निर्देशं तु पुरोक्तवत् पृष्टे पार्णि त्रियंगुल्यां द्वयपाश्र्वे गतविदुः योगं मागं तथा बोरं त्रिविधं वैरमुच्यते कायमध्यात्पुराबाहुपर्यतं त्रियंगुलं भवेत् योग स्याद्विभुजं प्रोकं देवपार्वे सहाशके षडंगुला बहिर्बाहुपर्यंतमंतरं भवेत् भागं तु द्विभुजं चैव शिवलिंगोषसव्यके परापराद्वयोर्मध्ये कायमो तथा मतं स्तनकं चासनं चैव देवी कुर्याद्यतामतं प्रभयं दक्षिणहस्तं तत्वस्त कठकान्यथा
मवव