________________
४२८1
मानसारे
पवं प्रत्यहमभ्यय॑ यथा वित्तानुमारतः | लंबयेत् समभाग स्यात्तिथिभंग विधोयते एवं यज्ञायते मर्यः संपूर्णगमवाप्नुयात् मुखं पूर्ववदित्येवं हृदये दक्षपावके इति सूक्ष्मशास्त्र कामकोष्ट पटलः। नाभिपाश्वे तु वामेरुमध्यमे द्वारमेवहि इति मध्यार्चनं ॥
एवं सत्रत्रयं प्रोक्तं मासनं तु प्रवक्ष्यते प्रथ वक्ष्ये विशेषेण कामं काप्टम्य लक्षणम्
प्रासने वा महस्तं तु वेदावे स्वस्तिकं भवेत् योग भोगं च बोरं च शक्तिवोजमिति त्रिधा वरदं वा तथा दिव्यं कटाकांगेतु कटकं योगं शक्तिहमामागं पोठाकृति तु हच्यते
तेक्षिणो हस्तं वा वग्दं वामहापा उपानं जगताश्चैव भूमंदांकंपकर्ण कं
प्रसन्नवदनापेतं सर्वकामार्थ सिधिदं कंपपट्टो तदृर्व स्याइतवारि समयुतं
कमलालंवितं वामपव्यपादार्थ(@)जानुकं उपानं पादमेवं स्यात् जघांगेतिरुच्यते करंडमकये(टो)पेतं केशवधमथापि या कुक्षिं तत्कुमुदं ज्ञेयं वाहुयुग्मं तथैव च प्रसन्नवदनोपेतं सर्वकार्यार्थमित्धिदं कंठं कंठमिति ज्ञेयं "प्रोक्तं अधरोधरः
श्यामां द्विनेत्री द्विपुजा त्रिभंगी सव्यापसयस्थित पट्टिका महापट्टिका ज्ञेयं धृतवारि शिरस्मृतं
चितांत्री योगशक्तिर्भवेद्देवों मियुक्तं पूर्वसूरिभिः
सव्योत्पलासत्कटकास्तनोच महम्तमलं व्यपर. भोगशक्ति तथा वक्ष्ये द्विनेत्रं द्विभु तु वा
मेश्वरो च लोहजेन समायुक्तं सभाणभूपितं | गोशक्त व्याख्यातं बोरशक्ति रथवर चतुर्भुजं. पासनं म्यानकं चैव दक्षिणं स्वस्तिदं पदं
त्रिनेत्रं च जटा वामपादं स्थितं वापि दक्षिणं कु(क)चितं भवेत् | मकुटमंहितं द्विनेत्रं द्विभुजं वापि स्थानकासन मध्यमं दशतालेन मानामानप्रमाणकं प्रजांशं समधामानं मध्यम प्रविशिष्यते स्थानकं समपादं स्याद्वैशाखं स्थानमेव व विधीयते तदर्ध मध्यमं श्रेष्टं प्राधान्यं प्रविधीयते | सुखासनं च कर्त्तव्यं पयंकासनमेव च तदंतरेष्टमागेन नव शक्ति प्रमाणकं
मंदशतालेन""""मनोमानप्रमाणकं पूजांशं नाहतारं तथा चैव स्थूला ते(दे)शे विधीयते स्वप्रमाणेन कर्त्तव्यं परिवारसमावृतं प्राभंग समभंग वायतिभंगमिति त्रिधा पकहोनं पदे म्याप्यामथवा मानुषांशक कमेण नतमानं स्यादग्नि वेदेषु भागिकं एकाश्रितममानुप्यां असते ते च विक्रम अष्टादशाच विंशच चतुर्विशांगुलं त्रिधा पूजाभागं समहोनं मध्यम द्विगुणं भवत् अभंगदि त्रिभंगानां पादांगुष्टांतरं त्रिधा पूजांशं त्रिगुणं श्रेष्टं प्रत्यमे श्रेष्ट वेष्टधा मवेत त्रिवेदं पंचमात्रं स्यात्पाश्वतरमुदाहृतं नवांशं शक्तिमानं त्यजत्यांश वर्जयोजयेत ललाटं वामपार्श्वे तु त्वानेत्रांतपुटांतकं । तदुत्सेधावत्यक्ति""पादांतं तं भजेत् पनो वामे चत्दयामे नाभिर्दक्षिण पावके पंचषडाधिकं भागैकराहमुक्तं स्याशुभयादिनि वामेरुपाव वामांत्रि पाणिपाश्य प्रलंबयेत् संभवं पतदाभंगमित्युक्तं समभंग विधोयते । मायनोविन्शुमोपेतं योगराशिगुणं शुभे मखं पूर्ववदेवोक्तं म्रमध्ये नाभिमध्यमे तदुच्यते विमानं स्यात्मत्रं सप्तबिध मवेत वामेकमध्यमे पावं दक्षिणांनी तु गुल्फके । मध्यं मध्यं पुरा मध्यं पृट मध्यमं च पार्श्व
संयुतं