________________
प्रहान्
परिशिष्रम्
[४२५ विंशाल्पनासिकापेतं महावासियान्वितं । बज्रवस्त्रोणास्तिर्य कृतस्योवें छादयेदृर्ववस्त्रंक नागराभ्युजितं.........."चतुष्पंचरसं युतं प्राक्यः शिरोमहादेवी गौरीगायत्रयर्चयेत् एवं लक्षणसंयुक्त विमानं विजयावहं. वस्त्रेबाछाद्यतां देवों तन्मूले नैव देशिका श्रीभागाद्यष्टकं दिक्षु बिधिना दापयेद बुधः तस्य दक्षिणभागे तु स्तंभन सप्रकल्पयेत् पार्बतोकोटकांताभ्यामटमष्टांतराहुके तस्याः मंडपरक्षा) पूर्वादोनि यथाक्रम कल्ययेदुक्तमार्गेण यथा वित्तानुसारता मूलमध्ये कुम्भमध्ये समभ्यय॑ लोकपालाखकान् कामकोष्टबिधिं प्रोक्तं देवतास्थापनं श्रुणु देवतास्थापन
हेमरजतपात्रेव तत्र पात्रेथवा बुधः जेभिणी पूर्वदिग्भागे स्तंभिनी न्यादक्षिणा न्यसेत् कांस्यपात्रेथवा मध्ये कल्पयेच्चंदनेन त मोहिनी पश्चिमे देशे भेदिनी चोत्तरे न्यसेत् द्वितेशांगुलविस्तारमवांगुलसमन्वितः कोणे सिंहवृषौ स्थाप्याथवाषम न्यसेत् चतुश्रसम युक्तं मध्ये पद्म समालिखेत् अथवा पूर्वदेशे तु स्थापयेत्तु विचक्षणः माणिक्यं कर्मिकामध्ये पूर्वे मरतकं न्यसेत् अथवा पूर्वदेशे तु इंद्राणि चैव बिन्यसेत् प्रयालमग्निदिग्भागे इन्द्रनीलं तु यायके रौद्रों दक्षिणदेशे तु वारुणे वैष्णवी न्यसेतु नै ते पुष्परागं स्याद् बज्र बरुणदिग्भवेत ब्राझोमुत्तरदेशे तु स्थापयेत्तु विचक्षणः गोमेदं वायुदिग्भागे मौक्तिकं सामदिक्दले देवतास्थापनं प्रोक्तं देविमानमथ श्रुणु वैदूर्यमोशदेशे तु बामदेवसमन्वितं स्तंभात्सेधं दशांशे तु भूतांशंकत्यसादयं पर्चयेद् गंधपुष्पाः वामादिशक्तिबोजतः रसाशं श्रेष्ठमानं तु ततो मध्येषु माजिते शुधवस्त्रेण संवाद्य त्रिवें तु विन्यसेत नवधा देविमानं स्यात्रागरं देविमानकं गिरिसदूर्जमों"लेखये"मसूचिना स्वाधिष्ठानसमं नीचं पादाधिक्य तु मध्यम भूरेखा प्रथम लिख्य नेत्रमंत्रमनुस्मरन श्रेष्ठJष्ठं मध्यधिकं मा दाविहं देविमानकं प्रथम मधुनालिप्य द्वितोयं वर्षिषा बुधः नालीग्रहविशालं स्यानवभाग विभाजिते तृतीयं पयसा लिप्य चतुर्थ शुत्धवारिणा सप्तांशं उत्तमात्सेधं भूतांशं कन्यसं भवेत् पंचमं हिमतायेन मूलेनैव हि देशिकाः तपोर्मध्येप्टधामानं वेसरं देविमानकं गंधपुष्पादिमभ्यय॑ दर्पखं दर्शयेद् बुधः द्वारात्सेधविकारांशे ऊर्ध्वाधेशद्वयं त्यजेत् उत्पलं दर्शयेत्पश्चात्कर्पूरशकलं ततः शेषं देविकमान स्यादेतत्सामान्यमेवहि क्षीरं च दधिकुंभ च घृतकुंभं च दर्शयेव मायादिशुभसंयुकं देविमानं परिग्रहेत् अंजनं कंतुकं चैव सुवस्त्रं केशशोधनं अंगमानादिकं सर्व मध्यमं देशतालकं कंकुम कृष्णगंधं च शालोमुजंतु तंबुलं एवं लक्षणसंयुक्तां देवीं संग्राह्य देशिकाः तिलमुद्गसमूहं च दर्शयेत्तु विचक्षणः ततोफरार्पणं कुर्यात्रवमे सप्तमेधवा । प्रछापटमावर्ज सवसांग प्रदर्शयेत् पंचमे त्रितये वापि सधाकुरमथापि वा दर्शयेद् ब्रह्मकन्यां च ब्राह्मणानाम् प्रदर्शयेत् बाला देवीं समभ्यर्च्य प्रतिष्टादिनपूर्वके प्राणिनां दर्शयेत् पश्चात् गौरीबीजमनुस्मरन शिल्पिकर्मावसाने तु गौरों संग्राह्य देशिकाः ततः संस्नानार्ध्य देवेशीमाला मंत्रादि सुंदरं पादं पूर्वदिग्भागे मंडपे शालिकोपरि ] प्रामं व्रते क्षखं हत्वा अमृतं सर्वालंकारसंयुतं