________________
४२४]
मानसारे मंचमानं द्विमा स्यात्तत्ममं गनमानकं प्रासादे मंडपे मध्ये तोरणाद्यैर्विचित्रितं साशं च शिरोत्सेवं शिरमानं शिवांगकं एवं लक्षणसंयुक्तं नाना सुन्दरमुच्यते पौष्टिकं सदनं ह्येव जयदं श्रुणु सुव्रत पादबंधधरोपेतं वारणस्तंभमयुतं सार्धाक्षां च मधिष्टानं पूर्ववत्परिकल्पयेत् महानामिद्वयोपेतमष्टविंशाल्पनासिक स्मृत्यंशमद्भुतात्सेधं कलांशं वैधरातलं | शिम्वापंचकसंयुक्त पत्रकांतविमानक पश्चात्यं सार्धषड्भागं मंत्रमानं द्वयंशकं कोवेरांघ्रिसमायुक्तं पादबंधमसूरकं द्वयंशं गलमानं तु वेदांशं शिखरोदयं कलाल्पं नासिकापेतं महानासियोन्नतं साधींशेन शिवामानं अद्भुतं सदनं स्मृतं सर्वालंकारमंयुक्तं श्रीमुनं त्विति विद्यते त्रिपादाधिकमक्षांशं मधिष्टानोदयं भवेत पादबंधमधिष्टानं श्रीवत्सं स्तंभसंयुतं षडांशं तलिपोच्चं स्यात्पाठोनाग्न्यंशमंचक प्रायताधशिरोपेतं महानासिद्वयान्वितं द्विपादंशगलोत्सेयं युगांशं शिम्वरोदयं चतुष्कूटसमायुक्तं नागराद्वीचितान्वितं सपादांशं शिवामानं पतद्वै सर्वकामदं पातं प्रत्याल्पनासाढ्यां पंच(ज)गटक संयुतं प्रवश्याप्रकारेण सामान्यं शांतिकादिकैः सर्वालंकारसंयुक्तं श्रीकान्तमिति विद्यते पट्त्रिंशं द्विमजेदुश्चमधिष्टानं गुणांशक प्रतिबंधधरं युक्तं दारस्तंभसमन्वितम् रुद्रांशं तलियोत्सेधं मंत्रमानं गुणांशक भद्रकूटसमायुक्तं तोरणाद्यैर्विचित्रितं अनलांशमुपग्रीवमक्षांशं मंचमानक
पंच(ज)राप्टकसंयुक्तं पार्वतीकांतमोरितं सार्धान्यांशं गलोत्सेधं सप्ता, शोपं भवेत्। धर्मकांतांघ्रिसंयुक्तं पाधारं प्रतिबंधक शिवामानं गुणांशं स्यात् क्रमेण"वकीर्तितम् प्रयस्त्रिंशाल्पाचनासाध्यं(य) शिरे ऋतुनामितं गस्यमे वा समाख्यातं अलंकारं प्रवक्ष्यते वेदिभद्रसमायुक्तं सुमंगलमिति स्मृतं मंत्रिवेंधमधिष्टानं ब्रह्मकान्त्यग्निसंयुतं चंद्रकांतांघिसंयुकं प्रतिबंधमसूरकं पायताप्रशिरोयुक्तं महानासि चतुष्टयं शालायामं त्रिमागैकमुखं भद्रसमन्वितं कलाल्पनासिकोपेतं चतुष्कूटसमन्वितं पद्म पद्म च पद्मस्याद्वेदिककंठशीर्षक अष्टाधे शोर्पकंठं गलोत्सेधांतमुत्तमः परमहानासिकोपेतं विंशत्संख्याल्पनासिक शिखापंच शिवात्मानं शिखापंचकसंयुतं शिवा(खा)पंचकसंयुक्त सुममिति विद्यते
............"श्रो भोगमितिविद्यते प्रतिबंधयुतापृथ्वी भानुकांतांत्रिसंयुतं स्वावंधधरावेदं स्कंदकांतांघिसंयुतं
प्रस्तरोपरि कोवेषु कंठकूटसमन्वितं पायताश्रशिरोवेदं चतुर्णसिसमन्वितं । वस्वधं शीर्ष कंठं मलोत्सेधांतमुन्नतं महानासि विन(नि)क्रांतं दरव(वा) त्रिदंडक वेदिका च सरं कंठं चित्रकांतविमानक महानासियामध्ये क्षुद्नासिद्धयान्वितं पंच(ज)राएकसंयुक्तं काष्टं सुंदरमीरितं मदनास्योचपावं तु क्षुद्रनासिविभूषितं । चरणं रुद्रकांत स्यादाधारं प्रतिबंधक पादप्रत्याल्प नासांद्यांतोरणाद्यैरलंकृतं वेदिभद्रसमायुक्तं कूटहारांतरान्वितं एवं लक्षणसंयुक्तं श्रोपद्म भोगमुच्यते कंवरं शीर्ष कारखं श्रीमद्रांकावमानषत् मंघ्रिवंधमधिष्ठान भीमकांतांत्रिसयुतं पवं लाखसंयुकं पद्मकांतमिति स्मृतं शिखरे ऋतुनासाध्यं अल्पनाद्वयांतरे । प्राधारं प्रतिबंधं च शिवचंदांत्रिसंयुतं