________________
६१
मजदूषणविधानम् अर्ध्वता(तोलस्य चाङ्गेषु मानं हीनाधिकं तु चेत् । खोके मवेस्खनावृष्टिः स्वयं वृष्ट्या विनश्यति ॥ २६ ॥ प्रपाङ्गमधिकहीन चेलोके दारिद्र(द्र)मावहेत् । लुपमानमधिकं हीनं सजनेन(नश्) च प्रविनश्यति ॥ २७ ॥ अन्तश्चैव बहिश्चैव विपरीतो(तमु)त्तरं तु चेत् । विद्यावृद्धिविनाशं स्याद् बन्धुनाशं भवेद् ध्रुवम् ।। २८॥ कुड्याङ्गमधिकहीनं चेद् विस्तारे चोदयेऽपिवा । द्विजातिसर्ववर्णानां सर्वनाशकरं भवेत् ॥ २६ ॥ भित्तिोण्यधिकं हीन स्थाननाशं धनक्षयम् । तत्रहीनाधिकं चेत्पादस्थानाधिकाप्रयम् ।। ३० ॥ सर्वेषां भित्तिमानेषु वत्र दोषो न विद्यते । पादस्थानं विना भित्तिं सर्वदोषसमुद्भवम् ।। ३१ ॥ यत्तद्वास्तु यथा कुर्यात्तत्तदंशाधिकाधिका(कहीना)न् । तथाधियो(ध्या)रन्यथा स्यात्तु पुत्रपौत्रविनाशनम् ॥ ३२ ॥ उक्तवत्स्यादधिकाशं च कुर्यात्तच्छुभदं सदा। ऊहापोहादिकीर्तिभ्यां शास्त्रोक्ते तु यदा तथा ॥ ३३ ॥ उहि(जहा)हीना चोक्तहीनात्यधि कर्तृ(ता) विनश्यति । वस्मात्तु शिल्पिविद्वद्भिः परिग्रहो(ह उक्तवत्कुरु(क्रियेत) ॥ ३४ ॥ प्रङ्गहीनाधिक दोषमेवमुक्तं पुरातनैः ॥ ३५ ॥ प्रासाद(३) मण्डप(पे) तथावरु(र)णादिदेशे
साङ्गे च गोपुरपदे त्वपरेषु सर्वेषु] । दोषाधिकं यदि भवेत्वथवा गुणाधिकम् ।
वन्मर्त्यदेवनृपविष्वपि तत्फलं स्यात् ॥ ३ ॥
इति मानसारे वास्तुशास्त्रे प्रदूषणविधानं नाम ऊनसप्ततितमोग्यायः॥