________________
अध्यायः
108
112
116
मानसारे एवं तु लम्बयेत्सूत्रं समभङ्गमिति स्मृतम् । उष्णीषात्(षस्य) पूर्वपार्वे तु यथोक्तं नेत्रमध्यमे ॥ ५४ ॥ स्तनपार्श्वे चोरुमध्ये जानुजङ्घा [च] मध्यतः । तद् गुल्फाक्षयामुयामध्ये झन्तरं तु गुणाकुलम् ॥ ५५ ॥ जानुद्वयोरन्तरं चाष्टमात्रं युक्त्या प्रयोजयेत् । ऊरुमूलद्वयोर्मध्यं यन्तरं झर्धमात्रकम् ।। ५६ ॥ अङ्गुष्ठापं(प्र)द्वयामध्ये नन्तरं द्वादशाङ्गलम् । प्राभङ्गान्तरं प्रोक्तं समभङ्गमिहोच्यते ॥ ५७ ।। तत्पादाङ्गुष्ठद्वयामध्ये झन्तरं षोडशाङ्गलम् । पार्ण्यन्तरं चतुर्मात्रं दशाकुल जानुकान्तकम् ॥ ५८ ॥ अरुमूलद्रयोर्मध्ये झन्तरं त्वलं भवेत् । एवं तु समभङ्गं स्यादतिभङ्गमिहोच्यते ।। ५६ ।। पार्ण्यन्तरं शराङ्गल्यं तत्पादाङ्गष्ठयारसके । तद्वयोर्मध्यमे विशदडल्यं नन्तरं भवेत् ॥ ६० ।। तज्जानुद्वयोर्मध्ये यन्तरं द्वादशाङ्गलम् । ऊरुमूलद्वयोर्मध्ये सार्धद्मङ्गुलकान्तक(र)म् ॥ ६१ ॥ एवमतिभङ्गं स्यादेतानि युक्तितो न्यसेत् । एवं त्रिभङ्गसूत्रं तु झन्तरं मानमुच्यते ॥ ६२ ॥ सूत्रात्तु तछलाटान्तं मन्तरं च द्विमात्रकम् । .. सत्सूत्राजानुकान्तं च द्वन्तरं तु षडङ्गुलम् ॥ ६३॥ तत्सूत्रात् ह(ड)दयान्तं च द्वन्तरं चाहुलं भवेत् ।। तत्सूत्रान्नाभिसीमान्तमध्यर्धाङ्गलकान्तक(र)म् ॥ ६४ ॥ तत्सूत्रान्मेढसीमान्तं यन्तरं तु गुणांशकम् । तत्सूत्रादूरमध्ये तु द्वन्तरं च द्विमात्रकम् ॥ ६५ ॥ तत्सूत्राजानुकान्तं स्याद् रसमात्रान्तरं भवेत् । तत्सूत्र नलकान्तं स्याद् द्वन्तरं चाष्टमात्रकम् ॥६६॥ स्थितपादान्तरे चैव कुर्यात्तु वर्धकिस्तथा । नासामे कुत्तिदेशे सूत्रं तु(त्रस्य) स्पर्शनं भवेत् ॥ ६ ॥
120
124
128
132