________________
बौद्धलक्षणम् बौद्धस्य लक्षणं वये सम्यक्प विधिनाधुना । ज(जि)नदेवा(वम)स्थिरं युक्त बौद्धस्य च विशेषतः ॥ १॥ स्थानकं चासनं वापि सिंहासनादिसंयुतम् । प्रश्वत्थवृक्षसंयुक्तं कल्पवृक्ष तथा न्यसेत् ॥ २॥ शुखश्वेतवर्ण स्याद् विशालाननसंयुतम् । लम्बकर्या(र्णमा)यताक्षं स्यातुङ्गको(घो)सं स्मिवाननम् ॥३॥ दीर्घबाहु विशाखा(लं) च वक्षःस्थलं च सुन्दरम् । मांसला सुसंपूर्ण सम्बोदरपूर्णकृत् ॥४॥ समपादस्थानकं कुर्यातम्बहस्वं सुखासनम् । विभुजं च द्विनेत्रं च चोप्पीयोज्ज्वलमौलिकम् ॥५॥ एवं तु स्थानकं कुर्यादासनादि यथाक्रमम् । पीताम्बरधरं कुर्यात्स्थानके पासनेऽपि च ॥६॥ पीवं वामभुजोर्वे तु चार्धकं तु सदना(साधना)। स्थावरं जङ्गमं वापि दारु शैखं च खोहजम् ॥ ७॥ चित्रं वा चाचित्रं च चित्राभासमवापि वा । पट्टे वा भित्तिके वापि कुर्यान्मृत्तिकाशर्करा[भ्याम् ॥८॥ उत्तम(म)दशतालेन कारयेत्त्वङ्गमानकम् । शेष प्रागुक्तवत्र्याचवदागमवद् वुधः ॥६॥
इति मानसारे वास्तुशास्त्रे बौखलक्षणविधानं नाम षट्पञ्चाशदभ्यायः ॥