________________
मानसारे
[अध्यायः ५३ हाविजे द्राविड प्रोक्तं वेसरे वेसरं तथा । धारा(पन्ध्र)लिहं तु (ङ्गाना) सर्वेषां धारा(षामन्घ्र)पीठं प्रकल्पयेत् ॥२४॥ 48 यत्तदाकारलिङ्गानां तत्तदाकारलिङ्गके। वत्तच्छिखराकारं [तु] कुर्यादेवं विचक्षणः ॥ २५ ॥ विपरीते भूसुरादीनां विपत्त्य(त्ति) हि समावहेत् । वस्मातु पीठलिङ्गादि हादि परिहृद्यते ॥२६॥ मागरं चतुर स्यादष्टानं द्राविडं तथा । वृत्तं पवेसरं प्रोतमेतत्पीठाकृतिस्तथा ॥२७॥ धारा(पन्ध्र)लिङ्गं तु पीठानां सर्व धारा(वमन्ध्रा)कृतिस्तथा । कुर्यात्तु(क्रियेत) शिल्पिभिः सर्वैः सर्वसंपत्करं सदा ॥२८॥ स्वयम्भुलिङ्गविस्तृतित्रिगुणं च पीठे। पीठस वारत्रिविधं परिशुद्धगेहम् ॥२६॥ गेहविधैकं परितो बहिस्कुर्यात् तारम् । केचिचदायामसमं पीठविशालमेवत् ।। ३०॥
इति मानसारे वास्तुशास्त्र पीठलक्षणविधानं नाम विपञ्चाशदघ्यायः॥