________________
३२८
मानसारे
तत्पादाधिकमेवं च पादानं द्विगुणायतम् ।
द्विगुणान्तं तदायामं घनं युक्त्या च योजयेत् ॥ ८२ ॥ पुरतः पृष्ठतो मध्ये पर्व (दर्प) भद्रसंयुतम् । पार्श्वयोर्वारणं (र्द्वारं) कुर्यात् (च) तस्याधोऽचं ससंयुतम् ॥ ८३ ॥ तस्याधा फलकैर्युक्तं सर्वालङ्कारसंयुतम् ।
प्रायसेन (चा) र्गलं कुर्याद्योजयेद्रज्जुमेव वा ॥ ८४ ॥ वस्त्रो (वास्तू)र्श्वे चैकहस्तान्तं डो (दो) लाया फलकान्तकम् । तदूर्ध्वे वाजनान्तं स्यान्नि (द)र्गलायाममीरितम् ॥ ८५ ॥ नि ( अ ) ला द्वयानं स्यात्फलकावलयान्वितम् । दोलाया लक्षणं प्रोक्तं तुलाल क्षयमुच्यते ॥ ८६ ॥ हस्तद्वयं समारभ्य त्रित्र्यङ्गुलविवर्धनात् । त्रिहस्तान्तं तुलायामं कन्यसादुत्तमान्तकम् ॥ ८७ ॥ अस्त्रप्राहाद् भूपादीन्सार्वभौमावसानकम् (कान्) । क्रमात्तु नवधा प्रोक्तं त्रिचतुर्मात्रविस्तृतम् ॥ ८८ ॥ मध्ये चाप्रविशाले तु तत्तदंशेन हीनकम् । श्रमध्यायं चयं कुर्यादप्रयोर्बलान्वितम् ॥ ८६ ॥ दण्डायामं च मानेन मध्यजावा ( जिह्वा ) यतं तथा । दण्डतारं त्रिभागैकं जिह्वामूख विशालकम् ॥ ६० ॥ तदष्टांशैकभागं वा षोडशांशानमेव वा । तत्तदर्ध प्रमाणं वा तत्तज्जो (जि) ह्वाप्रविशालकम् ॥ ६१ ॥ अथवा सूचिनिभं कुर्यात्तन्मूलामक्षयं (य) क्रमात् ।
तदर्ध बहु ( वह लं कुर्यात्तन्मूले छिद्रसंयुतम् ॥ ६२ ॥ तत्पुरे (र:) पृष्ठ (पार्श्व देशे तु कीलयेचोराङग्रिकम् । तस्मात तोरणोत्सेधं जिह्वापादाधिकं भवेत् ॥ १३ ॥ तोरणा तु (यमध्ये) वलयं लम्बनार्थ तु योजयेत् । जिह्वायामं (म) समं पत्रं (त्र) विस्तारं परिकीर्तितम् ॥ ६४ ॥ किञ्चिन्निन्न(नं) तलं कुर्यात्सुवृत्तार्धाङ्गुलं घनम् । तत्समं चास्य चाष्टं वा तत्पत्रैर (चतुश्छिद्रौ ) छकोत्तरे ॥ ६५ ॥
ܢ
[अध्यायः
164
168
172
176
180
184
188