________________
मानसारे पादतारसमं वापि द्विगुणं वाजनोदयम् । बद्दीर्घ फलकान्त वा चतुष्पञ्चाङ्गुलान्ति(न्त)कम् ॥ १२ ॥ पाननादिवारणो(ण) होव केवलं वाथ तोरणम् । वोरखस्योक्ततुझे तु चाष्टमार्ग विभाजिते ॥ १३ ॥ तदेव पञ्चभागाधितुङ्गं बन्धा(त्रयां)शतोरणम् । अथवा नवांशक(के) तुङ्गे षड्मागं चाप(वि)तुङ्गकम् ॥ १४ ॥ परामागे सप्तमागे तु पादं शेषांशवारणम् । देवानां भूपतीनां च स्थानकस्यासनस्य च ॥ १५ ॥ वृत्तं वाथ त्रियुग्म वा चार्धचन्द्राकृतिस्त(त)था । जना(त्रिधा) चाप(पा)कृतिर्वा (वा)पि यथेष्टाकार वारयम् ॥१६॥ मन्यातु भ्रामयेच्छिल्पी वृत्ताकारं च तोरणम् । तदर्षे नासिकादौ तद् भ्रामयेदर्धचन्द्रकम् ॥ १७ ॥ वदन द्विपार्वे तु भ्रामयेद्धनुराकृतिम् । त्रिभुज वत्सम नीत्वा तोरणं युक्तिवा न्यसेत् ॥१८॥ पत्रं पुष्पं प र प चित्रवारयमंव च । एवं चतुर्विध प्रोक्तं देवानां च त्रिमौलिनाम् ॥ १६ ॥ अन्येषां भूपतीनां च पुष्पं रख च वारणम् । पत्रवल्यादि[मिः] संभूष्य पनवारणमीरितम् ॥२०॥ नानापुष्पैरनत्य पुष्पतोरणमेव च। सर्वरीरसत्य कर्तव्यं रमतोरणम् ॥२१॥ नानालङ्कारसंयुक्तं यतविद्याधरादिभिः । सवित्रतोरणं प्रोक्तं पूर्वोक्तानां तु संमतम् ।। २२॥ सर्वेषां तारणमध्ये चोचे तुम्बु(म्ब)ग्नारदम् । तत्प्रदेशे द्विपार्श्वे तु मकरादिविभूषितम् ॥ २३ ॥ तोरणस्याप्रमूले तु गृहा(माह)पत्रैश्च भूषितम् ।। वोरणाचं तु पत्रादिभूतवल्यासनान्वितम् ॥२४॥ पादानां च द्विपार्श्वे तु व्याल (नं) तोरणधारिणम् । पनवारणमित्युक्तं शेषं युक्त्या प्रयोजयेत् ॥ २५ ॥