________________
३०२
मानसारे
अिध्यायः
136
140
144
तदूर्ध्व अं(चां)श त्रिधा भज्य वृत्तं पद्मं च वृत्तकम् । तदूर्वे वृत्तसमं पद्मं पद्मतुल्यं च वृत्त म् ॥६६॥ तच्छेषं तु द्विभागे तु कुमुदं वृत्ताकृतिस्तथा । तदूर्वाशं विधा भज्य वृत्त(तं) पनं च कम्पकम् ॥ ६७ ॥ ऊर्ध्वं कर्ण त्रिभागं स्यात्तदूवंशं त्रिधा भवेत् । कम्पं पद्मं च वृत्तं च द्विभागेन कपोतकम् ॥ ६॥ वदूर्ध्वं चैकभागंन आ(चा)लिङ्गान्तरितं तथा । प्रत्यूर्वे वाजनं कम्पं सर्वालङ्कारसंयुतम् ।। ६६ ।। एवं तु पद्मभद्रं स्यादधिराजस्य योग्यकम् । तुझे द्विरष्टभागं स्याजन्ममे (चै)केन कारयेत् ॥ ७० ॥ अर्धेन वाजनं चैव पादांशं क्षुद्रवेत्रकम् (वेशनम्) । पादाधिकत्रयांशं च तदूर्श्वे तु महाम्बुजम् ।। ७१ ॥ तदूर्व निम्नमधुन तत्सम पद्ममेव च । द्विभागं कुमुदोत्तुङ्गं वदूर्धन चाम्बुजम् ॥ ७२ ॥ वत्समं चोर्ध्वकम्पं स्यात्रिभागेन गलोदयम् । अंशेन कम्पपद्मं स्याद् मंशेन कपातकम् ॥ ७३ ।। अंशेन(ना)लिङ्गान्तरित प्रतिवाजनमुच्यते । श्रीभद्रकमिति प्रोक्तं सर्वालङ्कारसंयुतम् ।। ७४ ॥ अधिराजनरेन्द्रस्य(योः) सर्वासन(न) योग्यकम् । द्वाविंशाशक(क)तुङ्गे च जन्म झंशेन विन्यसेत् ।। ७५ ।। तदेव त्रिवृत्त(तं) शोभायं यथासोपानवत्क्रमम् । तदू पद्ममेकांशं चार्धेनावृतवेत्रक(वेशन)म् ॥ ७६ ॥ अर्धनाप्रकम्पं स्यात्तदूधैर्धन वृत्तकम् । त्रि(त्र)यांशं वप्रदेशे तु नानापुष्पैश्च शोभितम् ।। ७७ ।। दूर्वेऽर्धेन वृत्तं स्यात्तत्समो ममु)परि पङ्कजम् । अर्धेन वृत्तकं चोर्ध्वं तत्समं चोर्ध्वपद्मकम् ।। ७८ ॥ . वदूषेऽर्धन वृत्तं स्यात्तत्तुल्यं तद्दलं भवेत् । एकेन मध्यवृत्तं स्यात्कुमुदाकारं तु निर्गमम् ॥ ७ ॥
148
152
166
160