________________
२६२
[अध्यायः ४३]
164
मानसारे वीणावेणुमृदङ्गपानि(णि)बहुशो विद्वत्सभापण्डितैः
सामन्तादिनुपालपुत्रसचिवैः पुरोहितैाह्मणैः । किञ्चित्(द)ध्यापकनृत्तनाथनिवहान संवेष्ट्य तच्छिल्पिभिः
युक्तं विष्णुमहेश्वरानपि तथा भक्तैश्च संवेष्टितान् ॥ ७८ ॥ द्वारपाखकसयनकिन्नरान्
नागकन्यकगठननिध्यपि। कल्पवृतयुतचक्रवर्तिभिः
मण्डितं कुरु सवेदिभिः ॥ ७ ॥
168
इति मानसारे वास्तुशास्त्र रथलक्षणविधानं नाम त्रिचत्वारिंशोऽध्यायः ॥