________________
२६०
पिध्याय:
108
112
116
मानसारे चतुर्दितु चतुर्भद्रं स्यात् त्रिीकहरिं तु वा। भद्रमध्ये तु भद्रं स्याञ्चोक्तवत्कारयेत्सुधीः ॥ ५३॥ युक्त्या च भद्रं सर्वेषां नासिकायुक्तमेव वा । पक्षे च कुड्मलं युक्तं वक्राना(नि) तु सुयोजयेत् ॥ ५४ ।। पूर्वोक्तरथनामानि चाधुना [तु] प्रवक्ष्यते । नभखान्भद्रकं चैव भद्रं स्यात्प्रभञ्जनम् ।। ५५ ।। निवाताख्यं भद्रकं चैव पवनाख्यं च भद्रकम् । पृषद(तं) चेन्द्रकं चैवमनिलाख्यं च भद्रकम् ।। ५६ ।। एतानि रथनामानि चाश्रयुक्तं रथे विदुः । नभस्वान्भद्रं वेदा प्रभजनं षडकम् ॥ ५७ ॥ वाताख्यं द्विभद्रं स्यात्पवनाख्यं त्रिभद्रकम् । पृषतं चेन्द्रकाख्यं स्याद् दशा भद्रसंयुतम् ॥ ५८॥ द्वादशं(श)भद्रसंयुक्तमनिलाल्यमुदीरितम् । केचित्तु युक्तमेवं वा पट्टाभं रथमेव वा ॥५६॥ वृत्तं वा चायतं वृत्तं वा पट्टारे चायतं तु वा । प्रष्टा वा षडअं वा श्रवृत्तमथापि वा ॥६॥ वेदानं नागरं प्रोक्तं वस्व द्राविडं भवेत् । सुवृत्तं वेसरं प्रोक्तं र(चा)न्धं स्यात्तु षडश्रकम् ।। ६१ ।। द्मश्रवृत्तं समाकारं आ(का)लिङ्गं परिकल्पयेत् । पूर्वोक्ताकारायामे तहेवाख्यं विदुर्बुधाः ॥ ६२॥ पूर्वोक्तभद्रसर्वेषां नानादिन(विध)रथे भवेत । रखताराधिकांशेन वर्धनं द्विगुणायतम् ।। ६३ ।। पूर्वोक्तक्षुद्रमानेन देवभूसुरभूपतेः। युद्धार्थ च मखा(का)र्थ स्यान्मध्यनित्योत्सवार्थकम् ॥६४ ॥ देवानां भूपतीनां च महामानं महोत्सवैः । युद्धयोग्यं यथासर्वे(व) चकत्रयसमन्वितम् ॥६५ ।। मखा(क्षार्थमर्धर(ध्वनाथ) यथासर्वे(ब) वेदपादसमन्वितम् । नित्योत्सवं यथासर्वे(व) पञ्चचक्रसमन्वितम् ॥६६॥
120
124
128
182