________________
रयलक्षणम् देवभूसुरभूपानामारोहार्थं तु (हणाय) योग्यकम् । रथमानं क्रमाद् वक्ष्ये लक्षणं विधिना सह ॥ १ ॥ चक्रं चैव रथाकारं रथमानं च भूषणम् । त्रिवितस्तिं समारभ्य षट्षङङ्गुलवर्धनात् ॥ २ ॥ पचहस्तावसानं स्यात्पभ्वा (च) दशविशालकम् । वितस्तिद्वयमारभ्य वितस्त्येके (स्त्यर्धे) न वर्धनात् ॥ ३ ॥ सार्धवेदकरान्तं स्यात्पूर्ववत्संख्यया चेति ।
एवं तु चक्रविस्तारं देवभूसुरभूपतेः ॥ ४ ॥ अङ्गुलद्वयमारभ्य ए ( चै) कैकाङ्गुतवर्धनात् ।
सप्ता (त) दशाङ्गुखान्तं स्याद् घनं पचा (व) दशस्त (त ) था || ५ ॥ चक्रं वृत्ताकृतिं कुर्याद्युक्त्याथ पट्ट () योजितम् । विस्तारं च त्रिधा कृत्वा मध्ये कुक्ष्यंशकेन तु ॥ ६ ॥ तन्मध्ये तु त्रिमात्रादौ सप्ता (त) दशांगुलान्तकम् । पचा (च) दशं च विपुलं नाभिकुक्षस्य (चेर् ) वेशनम् ॥ ७ ॥ छिद्रं वृत्ताकृतिं ह्येव वृत्ताश्रं वाथ कुत्तिकम् । त्रिमात्रं पूर्ववद्वृद्ध्या सप्ता (त) दशाङ्गुलान्तकम् ॥ ८॥ पच्चा(च)दशविधि(धिः) प्रोक्तमे (मूचै)वं कुचिविनिर्गतम् । अन्तर्बहिश्च कृतिः स्यात्सर्वालङ्कारसंयुतम् ॥ ६ ॥ विवस्तित्रयमारभ्य षट्षङ्गुतवर्धनात् । पथ्वहस्तावसानं स्यात्सशिखाच्चायतं तथा ॥ १० ॥ शिखां विनायतं वापि चैकमेकादशायतम् । पश्चाङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥ ११ ॥
4
8
12
16
20