________________
द्वारमानविधानस द्वारमानविधि वश्य लक्षणं वश्यतेऽधुना। भूसुराणां सुरादीनां वर्णानां चालयादिकम् (दिषु) ॥१॥ वासं(से) वावायनादीनां कुड्यगोपुरमण्डपे । द्वारस्तम्भयुतं(ग्म) सर्वद्वारमानाद् पहिर्भवेत् ॥२॥ साधहस्तं समारभ्य षट्पडङ्गुलवर्धनात् । त्रयोविशवदुत्सेधं द्वारं सप्तकरान्तकम् ॥३॥ महद्(हा)द्वारमिति प्रोक्तमुपद्वारमिहोच्यते । एकहस्व समारभ्य त्रित्यङ्गुलविवर्धनात् ॥४॥ उपद्वार(1) त्रिहस्तान्तं सप्ता(त)दशविधोदयम् । द्वादशाङ्गुलमारभ्य त्रित्रिमात्रविवर्धनात् ॥५॥ वातायन(न) द्विहस्तान्त(न्त) त्रयोदशविधोदयम् । एखद्वारोदयं शेवं तद्वितारमिहोच्यते ॥६॥ सर्वेषां द्वारा गुरुद्वार(र)विशालकम् । अथवा द्वारमुख्यानां हर्म्यपादमिहो(वशादु)च्यते ॥७॥ वचत्पादोदये वाथ वसुनन्ददशांशकैः। तत्तदेकांशहीन स्याद् द्वारामिति स्मृतम् ॥८॥ वदर्ष विस्तृत प्रोक्तमय हऱ्यावशो(शादु)च्यते । सत्रिपादकरा(रमा)रभ्य षट्पडङ्गलवर्धनात् ॥६॥ सत्रिपादत्रिहस्तान्तं कन्यसादि नवोदयम् । एवं तु शुद्रहये तु मुख्य(ख्य)द्वारं प्रकल्पयेत् ॥१०॥ विहस्तं तु समारभ्य षट्पडासवर्धनात् । चतुर्हस्वावसानं स्यात्कन्यसादि त्रयं त्रयम् ॥११॥