________________
मानसारे जयन्ते वा मृगे वापि चोपद्वारं तु जालकम् । दक्षिणे द्वारशा(सा)ले तु महाद्वारं गृहक्षते ॥१०॥ प्रशवा मध्यसूत्रस्य वामे द्वारं प्रकल्पयेत् । वितते थे) च पदे पूषे(ष्णि) पावके चान्तरिक्षके ॥११॥ मृगे वा सत्यके चैव चोपद्वारादि पूर्ववत् । पश्चिमे द्वारहम्ये तु पुष्पदन्तपदे तथा ॥ १२ ॥ मध्यसूत्रस्य वामे तु महाद्वारं प्रकल्पयेत् ।. सुप्रीवस्य पदे वापि दीवारिकपदेऽपि वा ॥१३॥ नत्ये वा मृगे वापि भृङ्गराजपदेऽपि वा। गन्धर्वेचे]शेत्यु(तू)पद्वारं तद् वदायतन(वातायन)मेव च ॥ १४ ॥ उत्तरे द्वारशाले तु भल्याटस्य पदे तथा । मायामे मध्यसूत्रात्तु वामे द्वारं प्रधानकम् ॥ १५ ॥ मुखे(ख्ये) नागपदे वापि चानिले वाथ रोगके। शेषे वापि(प्य)सुरे वापि चोपद्वारं तु योजयेत् ॥१६॥ ईशानादिचतुरं कुर्याद दित्तु यथेष्टकम् । पचनालयसर्वेषां मुखे द्वारं तु मध्यमे ॥ १७ ।। कंचित्तन्मध्यसूत्रात्तु वामे द्वारं प्रकल्पयंत् । तदूर्ध्वगमनाय तुद्रजालकसंयुतम् ॥१८॥ द्विचतुर्वा पडष्टापि दशद्वादशमेव वा। एवं तु जालकं कुर्यादुत्तराधो(ध:) प्रदेशके ॥१६॥ मध्ये द्वारं(जालक) तु कुर्यान्मध्यसूत्रात्तु वामके। कुर्याज्ज (ज्जा)लद्वारं तु श्रेणितद्वारं कल्पयेत् ॥२०॥ देवानां पचनार्थ तु कुर्याद् वै युग्मजालकम् । कुर्यादामा(राहणार्थ) यद् द्वारं नैर्मृत्ये वापि शके ॥२१॥ गृहे सर्वे(वस्मिन्) यथारले पृष्ठे तु जालकं [तु] वा। मध्ये न जासकं कुर्यान्मध्यसूत्रात्तु वामके ॥ २२ ॥