________________
गृहप्रवेशविधानम् शक्तिगागत्रिमन्त्रेण पूर्णाहुतिं समाचरेत । अधिवासितकुम्भस्थजलेनैवाभिषेचयेत् ॥२६॥ वेश्मद्वारन्तदी(रान्तादि)वेश्मकं गृहं प्रति गृहं प्रति वाहनादीनि संप्रोक्ष्य स्थपतिस्थापकावुभौ ॥२७॥ सर्वमङ्गलघोषैश्च स्वस्तिवाचनपूर्वकम् । पश्चाद् गृहमङ्गलं कुन्नानावस्त्रैश्च शोभितम् ॥ २८॥ वितानध्वजसंयुक्तं पुष्पमाल्यैरलङ्कतम् । स्थपतिर्वरवेषान्यः प्राप्तपञ्चाङ्गभूषणः ॥ २६॥ श्वेतानुलेपनं स्थाप्य(प्यं) स्वर्णयज्ञोपवीतवान् । नवशुक्लांशकोपेतः श्वेतांशुकोत्तरीयवान् ।। ३०॥ पादप्रक्षालनं कुर्यात्सकलीकरणं कृतम् । धूपदीपं ददेत(त) पश्चाद् गन्धपुष्पाक्षतैः सह ॥ ३१॥ . ब्राह्मणैश्च यथाशक्ति वाचयेत्स्वस्तिवाचनम् । यजमानस्य प्रोत्या च अत्यैस्तु चा)न्यैरनुचरैः सह ॥ ३२ ।। गृहप्रदक्षिणं कुर्याजयशब्दादिमङ्गलैः । गृहद्वारस्य पुरत: स्थित्वायान्तं च वाचरेत् ॥ ३३ ॥ लक्ष्मीशं ततो नमस्कृत्य याचयद्धि(दि)ष्टमानकम् ।
मन्त्रम् हे सचिम गृहकर्तारं पुत्रपौत्रधनादिभिः ॥ ३४॥ संपूर्ण कुरु चायुष्यं प्रार्थयामि नमोस्तुते । एतन्मन्त्रं समुच्चार्य स्थपतिस्थापकावुभौ ॥ ३५॥ यजमानाय पश्चात्तु दद्यान्नैवेद्यशेषकम् । स्थपतिः(तये) स्थापकानां च(फेभ्यो) विप्राणां च(प्रेभ्यश्च) विशेषतः ॥ ३६॥ 72 दद्याद् दक्षिण(णां) ताम्बुलं तत्र समप्रवेशने । तेभ्यः सह स्वपल्या चानक्षीरोदकादिभिः ॥ ३७॥ नानाभूषणैर्दिव्यैः गन्धमाल्याम्बरादिभिः ।। द्वेजानां वेदघोषैश्च गीतनृचादिवायकैः ।। ३८॥