________________
360
864
868
शालाविधानम् पूर्ववचाङ्गण शाखा तदंशाधिकं भद्रकम् । नै त्ये नवभूमिः स्यायुक्त्या चान्यानि योजयेत् ॥ १८०॥ सर्वालङ्कारसंयुक्तं प्रासादवदलङ्कतम् । मध्यसूत्रात तु(त्रस्य) वामे तु मध्ये वा द्वारसंयुवम् ॥ १८१॥ पूर्वद्वारं यथा वर्धमान शाला(ला) प्रकल्पयेत् । एवं नवतलं वर्धमानं कुर्यात्तु भूपतेः ॥ १८२ ॥ षोडशाशे(शं) विशाले तु विमजेद् मंशाधिकायतम् । तमागेन द्विभार्ग स्याच्छाला शेषं तु पूर्ववत् ॥ १८३ ॥ नैर्मृत्ये रुद्रभूमिः स्यान्त्रितलं चैशकोणके। पावके वायवे चैव कुर्यात्तु पञ्चभूमिकम् ।। १८४॥ दक्षिणे सप्तभूमिः स्यादुत्तरे पञ्चभूमिकम् । पश्चिमे सप्तभूमिः स्यात्पूर्वे च द्वितलं भवेत् ।। १८५ ॥ एवमेकादशतलं वर्धमानमिति स्मृतम् । शेष तु पूर्वत्कुर्यात्सर्वालङ्कारसंयुतम् ।। १८६ ॥ वदेव विस्तृतायामे(म) चैकभागाधिकं तथा। पञ्चसप्तांशं विस्तारमा(रा)याम [च] मध्यमाङ्गणम् ॥ १८७ ।। शेषं तु पूर्ववत्कुन्नित्ये रविभूमिकम् । ईशे पञ्चतलं कुर्यात्पावके सप्तभूमिकम् ॥ १८८ ॥ वायव्ये चाष्टभूमिः स्यात्सप्तभूमिम्(र)यापि वा । दक्षिये पश्चिमे मध्ये कुर्यानवतलं वथा ॥ १८ ॥ वर्धमान तु सर्वेषां प्राक्प्रत्यक्गवायतम् । पार्चे दण्डकमा(का)कारं [च] कुर्याद् भूमि(मि) वले वले ॥१०॥ मादिभूमि यथाकार वास(सं) वासोपरि न्यसेत् । द्वार(१) द्वारोपरि न्यस्त तस्माद् द्वारं समं वथा ॥११॥ द्वारस्योपरि कूड्यं चेत्सर्वसंपद्विनाशनम् । स्तम्भकुड्यं च रङ्गं स्यात्स्तम्भयुक्तं चालिन्दकम् ॥१२॥ पासगर्भगृहं चैव मध्यस्तम्भान्पारत्यजेत् । कुज्यसंयुक्तमेवान्त मानं प्रागुक्तवनयेत् ॥ १३ ॥
872
376
880
384