________________
२०८
मानसारे
भागमानवशाद् गण्यमानं यत्प्रोच्यते बुधैः । पूर्वैस्तु तुङ्गमानं तहश भागाद्विभाजिते ॥ १२४ ॥ द्विभागं चापपीठाचं तस्मादेकांश (शं) कुट्टिमम् । तद्भयं पादतुङ्गं स्यात्तदर्ध प्रस्तरोदयम् ।। १२५ ।। तत्समं प्रीवतुङ्गं स्यात्तद्वयं शिखरे!दयम् । एकांशं तच्छिखादयं शेषमानं तु पूर्ववत् ।। १२६ ।। एवमेकवलं प्रोकं द्वितलं (ल) भागमुच्यते । जन्मादिपूर्वपर्यन्तं नवपङ्क्त्यशकं भवेत ।। १२७ ।। त्र्यंशं चोपपीठेचं कुट्टिमं च द्विभागिकम् ।
पाददीर्घ (दैर्घ्य) युगांशं स्यात्सत्रिपादांश (शं) मभ्वकम् ।। १२८ ॥ त्रिपादयांशं च मूलपादेोदयं तथा । कपोतप्रतिरेकांशं वेदितुङ्गं तदर्धकम् ॥ १२६ ॥ प्रोवाचमेकभागं स्याच्छिखगेचं कलांशकम् । तदर्ध स्तूपको तुङ्गं शेषं प्रागुक्तवन्नयेत् ॥ १३० ॥ त्रिले पूर्ववत् त्रिस् (त्रि) सप्तांश ( शं) विभाजिते । चतुर्भागा(गमु) पपीठाशं सार्धशं मसूरकम् ।। १३१ ।। गुपादतुङ्गं स्यात्कपोतं सार्धभागिकम् ।
सार्धद्वयांशं पादेोचं प्रस्तरोचं शिवांशकम् ॥ १३२ ॥ • सपादयंशका जङ्घा मचायामं त्रिपादकम् । दूर्ध्वधवेचं चोर्ध्वेव (वं) शिवांशकम् ॥ १३३ ॥ प्रीवद्वयसमं मूर्ध्नि प्रीवतुल्यं शिखादयम् । शेषं प्रागुक्तत्र दुद्दिष्टं चतुस्तल मिहोच्यते ।। १३४ ॥ जन्मादि स्तूपिपर्यन्तं कृत्वैकं (क) त्रिंशदंशकम् । षड्भागं चोपपीठाचं द्व्यंशा (शम) धिष्ठान मानकम् ॥ १३५ ॥ तद्भयं पाददीर्घ (दैर्घ्यं) तु सत्रिपादांश (शं) मध्वकम् ।
सपादद्रि (ग्रं) शकं पादं मभ्व शिवांशकम् ॥ १३६ ॥ पादायामं गुणांशं स्यात्सपादांशं कपोतकम् । पादोनत्रिं (त्र्यं) शकं चोर्ध्वे पादायामं प्रकल्पयेत् ॥ १३७ ।।
[चध्यायः
248
252
256
260
264
268
272