________________
३०]
द्वादशवल विधानम्
शेषं तदायमित्युक्तं सवितादि यथाक्रमम् ।
सप्ताष्टनववृध्या (या) तु हरत्पङ्क्त्या व्ययं भवेत् ॥ ८६ ॥ एकद्वित्रयवृध्या (या) तु तपयेत्वष्टा (टाभिश्) च योनिकम् । षट्सप्ताष्टवृद्धया तु सप्तविंशतया भवेत् ॥ ६० ॥ तच्छेषं चापि नक्षत्रं गणयेदश्विनीक्रमात् । डटनन्दवृद्धया तु सप्तभिः क्षपयेत्ततः ॥ ६१ ॥ शेषं तद्वारेमित्युक्तं प्र (क्तम) कवारादिवारयुक् । त्रिभिर्वेदा(दै)स्तु वृद्धि: स्यान्नन्दहानि (निः) नवांशकम् ॥ ६२ ॥ तिथि (थिः) रन्ध्रो (न्ध्रे) वृद्धिः स्यात्रिंशता चयो भवेत् । सिध्या (या) दि द्वादशाय: स्याच्छिखरादिव्ययं दश ॥ ६३ ॥ ध्वजादिम (च) ष्टयोनिः स्यात्तस्करादिनवांशकम् । प्रथमादितिथिरित्येवं चेोक्तवद्गययंत्सुधीः ॥ ६४ ॥ एवमायादिषड्वर्ग (र्ग) शुद्धिं प्राह्यां (विना) शुभं त्यजेत् ॥ ६५ ॥ प्रायादि षड्वर्ग (र्ग) सुरैर्वि (रवि) मानं
चायादि (धि) कं चीयव्ययं शुभं स्यात् ।
प्रामादिकर्तृनृपतिककृ (क्रि) यानाम्
सर्व शुभं तत्कुरुते तु विद्वान् ॥ ६६ ॥
इति मानसारं वास्तुशास्त्रे द्वादशतलविधानं नाम त्रिंशोऽध्यायः ॥
१८७
180
184
188
192