________________
पाटकसविधानम् सद वखभ्युत्सेधं सार्धवांशमधिकम् । सत्रिपादांशकं मञ्चमूा पादं गुणांशकम् ॥ २६ ॥ तदर्ध चोर्ध्वमञ्च स्यात्रिपादानाधितुङ्गकम् । सपादांशं प्रस्तरोत्तुङ्ग मार्श चरणायु(य)तम् ॥ २७॥ तदर्ध प्रस्तरोत्सेधं जङ्घायामं च सार्धकम् । प्रस्तरं चैकभागेन ग्रंशपादाधिकमधिकम् ॥ २८ ॥ ऊर्ध्वमञ्च(च) त्रिपाद स्यात्सभागं पादतुङ्गकम् । एकांशं प्रस्तरोत्सेधं तदूर्ध्वं च त्रिभागिकम् ॥ २६ ॥ तत्रिभागेकवेदि स्याद्विभागं गलतुङ्गकम् । सपादं चांशकं चोचे शिर शेषं शिखोदयम् ॥ ३०॥ केचित्तदेव तुङ्गे तु सप्तभागाधिकं तथा । ऊोर्ध्वपादमूले तु युक्त्यांशेन मसूरकम् ॥ ३१ ॥ तलानां चैकभागेन कर्णहा (य॑मा)वृता(त) न्यसेत् । अन्तर(र) प्रस्तरोपेतं सर्वालङ्कारसंयुतम् ॥ ३२ ॥ तस्यान्तस्यैकमागेन कुर्यादावृतालिन्दकम् । मूले भागे पदांशेन चोर्योर्ध्वतलाशकम् ॥ ३३ ॥ नेत्रशालार्धशाला च भद्रशालादिभूषितम् । तारणैस्तल(नीड)शालादिनासिकाभिरलङ्कतम् ॥ ३४ ॥ कोष्टे(छ)शाला च मध्ये च चोवंशाला च मण्डितम् । नासिकापधराव्यं च भद्रनास्यैरलङ्कतम् ॥ ३५ ॥ क्षुद्रशालाप्रदेशे तु सर्वालङ्कारसंयुतम् । कर्णकूटामध्ये तु नासिकापखरान्वितम् ॥ ३६॥ सर्वाङ्ग छुद्रनास्याङ्गं प्रस्तरालङ्कतिक्रिया । नानाधिष्ठानसंयुक्तं नानापादेरखतम ॥ ३७ ॥ नागरद्राविडादीनां वेसरादीन(नां) शिखान्वितम् । सर्वाशङ्कारसंयुक्तं पूर्ववत्परिकल्पयेत् ॥ ३८ ॥
इति मानसारे वास्तुशास्त्रे अष्टतलविधानं नाम पविशाध्यायः ॥