________________
१७०
मानसारे
[अध्या
तले तले च पादौ च कहादिमण्डितम् । पुणरीकमिदं प्रोक्तं सर्वालङ्कारसंयुतम् ॥१२॥ मध्ये तु भद्रशालं च श्रीकान्तमिति स्मृतम् । ऊवंशाला च(लया) संयुक्त श्रोभोगमिति कथ्यते ॥ १३ ॥ शालापार्वे तु कूट स्याद्वारणं तत्प्रकथ्यते । गलकूटसमायुक्त पजराख्यमुदीरितम् ॥ १४ ॥ तले तले भद्रकोष्ठा(एमा)अमागारं परिकीर्तितम् । मञ्चयुग्मं तु(ग्मेन) संयुक्तं हर्म्यकान्तमिति स्मृतम् ।।१५॥ ऊर्ध्व कूटसमायुक्तं हिमकान्तमिति स्मृतम् । एतदष्टविधं प्रोक्तं सप्तभूमिविधानके ॥ १६ ॥ तले तलं तु कोष्ठं स्यात्कर्णकूटायलिन्दकम् । क्षुद्रशालादिसर्वेषां वेदिकाभिरलङ्कतम् ॥ १७ ॥ तोरयैर्नासिकैर्युक्तं तुद्रनास्यैश्च भूषितम् ।। नानाधिष्ठानसंयुक्तं नानापादेरलङ्कतम् ॥ १८॥ नानाप्रस्तरसंयुक्तं जालकाभिरलङ्कृतम् । एकाङ्गच त्रयाङ्गं वा पञ्चसप्ताङ्गमेव वा ।। १६ ।। एवं सप्तवलं प्रोक्तं शे प्रागुक्तवनयेन् । देवानां पूर्ववत्कुर्यात्तले तले विमानके ।। २० ॥
इति मानसारे वास्तुशास्त्र साततलविधानं नाम पञ्चविंशोऽध्यायः ॥