________________
द्वितलावधानम् द्विवलानामबार पक्ष्ये संक्षिप्यतेऽधुना । विस्तारोत्सेप(पी) हर्ये वा पूर्वबन्परिकल्पयेत् ॥१॥ पानादिस्तूपिपर्यन्त प्र(चा)ष्टाविंशद्विभाजिते । प(प्रा)धारोवं गुणांशं स्यात्पादतुझं पदंशकम् ॥ २॥ बन्ध्वर्श प्रस्तरोत्सेधं चोर्वे पादं शराशकम् । तदूचे पादमचोर्वे शिवाशं बेदिकोदयम् ॥३॥ पवयं कन्धरोत्सेध वेदांशं शिखरोदयम् । वर्षे स्तूपियुग्मा(त्रयां)शं तुझं तु परिकल्पयेत् ॥ ४ ॥ एकत्रिंशांशकं तु सार्धबन्ध(न्धु) मसूरकम् । सप्ताशं पादतु स्यात्तदर्य प्रस्तरोदयम् ॥ ५॥ तदूर्वाऽर्धमषिष्ठान बंश(श) वेदानितुझकम् । तदर्ध प्रस्तरोत्सेधं तदर्ध वेदिकोदयम् ॥ ६॥ तदर्य वेदितुङ्गं स्याच्छिखरोई युगांशकम् । स्तूपितुङ्गं द्वयांशं स्याद्वितले तद्वितीयकम् ॥ ७॥ तदेवोर्ध्वमधिष्ठानं विमानांशे कवितस्तिकम् । सर्वोऽधि शरांश स्यात्कहादिमणितम् ॥८॥ शेषं तु पूर्ववत्कुर्यात्ततीयद्वितलं भवेत् । तुझे द्विरटमार्ग स्यादध्याशं मसूरकम् ॥ ६ ॥ गुणाशं चापितु स्यात्प्रस्तरं सार्धमागिकम् वदूर्ध्वमंशमविष्ठान तर्खे बंशका(कम)धिकम् ॥१०॥ शिवांश प्रस्तरोत्तुङ्ग त्रिपादं वो(चो)र्ध्वमसूरकम् । पादांशं वेदिकोतु सपादाशं गवोदयम् ॥ ११ ॥
19