________________
296
300
304
मानसारे
[अध्यायः । तदूर्वे कीर्तिवत्रं तु निर्गमाकृतिं भावयेत् । कमोड(ढ)लम्बन(न)पावें तद्वक्षस्थलपार्श्वयोः॥ १४६ ॥ विद्याधरादिसंयुक्त प्र(प्रा)हप(चि)त्रैविभूषितम् । दीर्घनेत्र(बं) विशाल स्यावृत्त(त) गण्डस्थलं तथा ॥ १४७ ॥ गजोत्राकृति श्रोत्रं गण्डं चा(न्ते) तरङ्गवत् । पास्याने तद्विदन्तं स्याद्वेदपादं मृगाधिवत् ॥ १४८॥ नेत्राधो वशगादूधै चोर्ध्वमेवं त्रिवत्रकम् । प्रजमत्स्याननाकारं क्षुद्रदन्ते च जिह्वयुक् ॥ १४६ ॥ वक्रमादि(पुच्छादि)सर्वाङ्गं पत्रवल्यादिभूषितम् । मानं युक्त्वा प्रकुर्वीत ग्राहमेवमुदीरितम् ॥ १५०॥ कीर्तिवक्त्रं हरिव(व)– चोक्तवत्कारयेत्सुधीः । कर्णमूले कपोलाप्रे स्तूपिके शृङ्गदेशके ॥ १५१ ॥ वत्रयुङनेत्रयोर्मध्याच्छिखि(खा)मूलं तु विन्यसेत् । मन्दस्मिताननाकारं सर्व दृष्ट्वा(ष्टा)कृतिं दृशि ॥ १५२ ।। वराहोत्रवत्कौँ शृङ्गौ मेषस्य शृङ्गवत् । दन्तैक(क) करालदन्ताभाद्(भ) दंष्ट्रादथ तदन्तयुत् ॥ १५३ ॥ पार्श्वके सस्मृ(स्मि)ते गण्डं प्र(चा)प्रयोजुगायतम् । वेगादूनं च कुर्यात्तु उ(चो)प्रदृष्टिं पुटोज्ज्वलम् ॥ १५४ ॥ श्यामवर्ण मुखं सर्व किंबरीमकराननम् । दन्तौष्ठ(ष्ठ) धवलवर्ण स्याद्धास्येक्षे(दास्यमीक्ष)श्रोत्रमत्र(द्वय)युक् ॥ १५५॥ 312 मकरस्य तु निष्कम्य भुजपुच्छादि सर्वशः । प्रामश्यामा(श्वाना)कृतिव्यालैः स्तूपिशृङ्गयुतो(तमु)क्तवत् ॥ १५६ ॥ प्रोवे च लम्बकेशं स्याचतुर्थ्या दीर्घपुच्छकम् । श्यामवर्णनिभं सर्व हंससिंहो(ही चो)क्तवत कुरु ॥ १५७ ॥ गजमश्वादिसर्वेषा(वर्वान्) शिल्पियु(ल्पी युक्त्या प्रयोजयेत् । देवभूतादिरूपैस्तु यक्षविद्याधर()स्तथा ॥ १५८ ।।
308
316