________________
१२४
अध्यायः
140
144
148
मानसारे छंदयदेशन(न)मूलौ(ले) पच्छिले(खाया) तत्प्रकीर्तितम् । विस्तारात्तुङ्गदेशे वा तत्तदर्धाश(शं) तत्क्षणात(क्षयेत्) ।। ७० ।। पूर्ववच्छिख(खा)संयुक्तं मध्यकीस्तक(लं तु) योजयेत् । ईषुदन्तमिति प्रोक्तं यथाशक्तिबलं न्यसेत् ॥ ७१ ॥ कर्कटाणिवत्कृत्वा पोत्रनासाधिं वेशयेत् । मध्यकीलं तु संयोज्यं युक्त्या बलवशान्न्यसेत् ।। ७२ ।। सूकर(र)घाणमित्युक्तं वंशदण्डाप्रमूलयोः । संकीर्णकीलकं वक्ष्ये यथायुक्ति यथावलम् ।। ७३ ।। नानाशूलैश्च कीलैश्च संयुक्तं खलु दारुषु । एतत्संकीर्णसन्धि(न्धिः) स्यात्सर्वहम् षु योग्यकम् ।। ७४ ॥ वा(क्राकृतिषु शूलं स्याद् ब्रह्ममस्तकसन्धिकम् । एतत्पञ्चविधः सन्धिः सर्वेषां साधि(शयि)तेष्वपि ॥७५॥ कुर्यात्कुड्यस्य चैतेषु चापदन्तं बहिर्भवेत् । मूलदन्तोपदन्तं स्यादाधाराधेय(यं) योजयेत् ॥ ७६ ।। पार्श्वयोर्योजितं दारु कुलीरामोपरि न्यसेत् । पार्वे दा(िव)र्थमन्तश्चेद्वाह्यमूलं च मङ्गलम् ।।७।। दारुशैले यथामूलं पादमूल तथा भवेत् । एकरूपा च पडू च(निश्च) सन्धिः स्यादेकरूपकम् ॥७८ ॥ अा षु तलेज्वेवं सर्व कुर्याद्विचक्षणः । तत्तदङ्गानि सर्वाणि परितोऽपि (विपरीते) विनश्यति ॥ ७६।। स्तम्भानामपि सर्वेषां दीर्घस्योर्ध्वशिखान्वितम् । म(प्रा)नसान्तः शिखै(खाभिर्युक्तं पुत्रपौत्रविनाशनम् ॥ ८ ॥ स्तम्भमध्ये शिखायुक्तं मध्यपार्श्वशिखं तु चेत् । कर्तृणां शोकवृद्धि (द्धिः) स्यात्सन्ध्यङघिबाह्यकं चेत् ॥८१ ॥ तथा सन्ध्यध्रिमध्यं चेत्सर्वसंपद्विनाशनम् । तस्मात्तत्स्तम्भमध्य तु त्यता तत्सन्धिमध्यमे(मम्) ॥२॥ रेखामात्रामधि तन्मध्ये त्यक्ता कीलं प्रदक्षिणे । दण्डि(ण्डा)कारदाऊ(4)ॉ सन्धिरेषा(१) प्रकथ्यते ॥३॥
152
156
160
164