________________
११४
मानसारे
[अध्याय:
140
144
- 148
एकपट्ट द्विपट्ट वा त्रिपट्टो(हमू )वं योषयेत् । वन्मध्ये फलकं वापि शिला तोला(लि)जया(य)न्तिकम् ॥ ६ ॥ खुपाकारं तु [पूर्व]वत्कुर्यादलस्याकृतिः(तिम्) एव वा। एवं गेहे प्रोक्तं मम दृष्टमर्थ तु कारयेत् ॥ ७० ॥ कुर्यादिशि तुला वापि पट्टस्योपरितस्तु वा। तन्मध्ये(प्य)देश(शे) दारुणा[च] दण्डं कृत्वा प्रयोजयेत् ॥ ७१ ॥ एतत्पच्छादनं गेहे प्रोक्तं मम(घ) मुनीश्वरैः । अन्य[]वास्तुनि(स्तूना) सर्वेषां प्रच्छादनमिहोच्यते ॥ २ ॥ मध्ये प्रामुक्तवत्कुर्यात्तदूर्ध्वं प्रस्तरमेव च । पाये प्रागुक्तवत्सङ्ग प्रस्तरं तु यथोषयम् ॥ ७३ ॥ कुर्यादधःप्रदेशे स्यान्मध्ये वृत्तमुत्तरोपरि । महामारं तुला वापि क्षुद्रदण्डमथापि वा ॥ ७४ ॥ भाषारपट्टसंयुक्तं सतुलं तु जयन्तिकम् । प्रस्तरावृतमध्योय तुला(क)या छादयेत्ततः ।। ७५ ॥ तद्विधानस्य(स्या)ोदेशे शुद्रपट्टैम(न) सतकम् । अथवा चतुरश्च कुर्यात्तत्र विशेषतः ।। ७६ ।। तत्र पट्टैमनुष्कानां सन्धिर्मध्ये तु कुम(इ)लम् । पादेषु फुलपनं च कुर्यायुक्त्या च शोभितम् ॥ ७७ ॥ मध्यरतदुद्दिश्य चोऽलङ्कार(२) वक्ष्यते । उत्तरस्थाधोदेशे तु पूर्वोक्तचरबानके ॥ ८ ॥ बोधिकाति(वि) विज्ञात्वा(य) स्तम्भस्यार्धाप्रदेशवः । पीनकोपरि प्रान्ते पालिकाकृति(ति) विन्यसेत् ॥ ६ ॥ तदूर्व नाटकाङ्गैश्च पालिका द्विगुणोन्नतम्(ता)। वदूर्ध्वं मृणालिकोत्तुङ्गं नाटकोनत [तत् ] समम् ॥८॥ महाबोधिकसंयुक्तं मृणालोपरि विन्यसेत् वन्महाबोषिकाचा(को)[च] महातौलिं न्यसेबुधः ।।८१ ॥ गोषिका(या) पूर्ववत्तुङ्गं तत्सम तौलिकोनतम् । महावौलि विना कर्यादाधारार्थ(ध) तु पट्टिका ।। ८२ ॥
158
166
160
164