________________
१४
अधिष्ठानविधानम् कम्पमेकेन कर्तव्यं कन्धरं वत्समं भवेत् । पट्टे च पट्टिकैश कम्पमेकेन कारयेत् ॥१३॥ अथवा वंशमाधिक्यं तुङ्गं कृत्वा विशेषतः । वाजनं चैकभागं स्यासस्याधा(धः) कन्धर(२) द्वयम् ॥१४॥ तस्याधी वाजनं चांशं शेषं प्रागुक्तवन्नयत् । तदेव मंशमाधिक्यं कुम्भस्याचे विशेषतः ॥१५॥ कम्पमेकं तथा कर्ण कम्पं तस्योर्ध्वमंशकम् । ग्रंशं गोपानकं चोर्ध्वं शेषं तत्प्रतिवाजनम् ॥१६॥ अथवा तचतुर्विशदागं कृत्वा यथोयम् । सप्ताशं वप्रतुङ्ग स्यात्कुमुदोषं षशकम् ॥ १७ ॥ तदूर्व कम्पमेकांशं कन्धरं तत्समं भवेत् । वदूर्चे बाजनं चांश कन्धरोच गुणांशकम् ॥ १८॥ वत्प्रदेशे विशेषोऽस्ति मकरादिविभूषितम् । वदूबें बाजनं चाशं कम्पनं चैकभागिकम् ॥१६॥ तदूर्वे कम्पमेकांशं शेषं तत्प्रतिवाजनम् । एतचतुर्विध सात्वोरगबन्धमिति स्मृतम् ॥२०॥ सर्व(प)वत्राकृतिं कुर्यात्तदूर्ध्वं तत्प्रतिद्वयम् । एतचतुर्विधाकारं वृत्तं कुम्भं प्रकारयेत् ॥२१॥ देवभूसुरभूपानां हाणां तत्प्रकल्पयेत् ।
(प्रतिक्रमं चतुर्विधम् ) एकविंशांशकं तुझे तुद्रोपानं शिवांशकम् ॥२२॥ सार्धांशं तु पद्मं स्यात्तदूधै सार्ध(ध) कम्पकम् । ऊर्ध्वं वप्रं तु सप्तांशं धाराकुम्भं रसांशकम् ।। २३ ॥ मालिङ्गमंशकं चैव तत्समा(मम)न्तरितं तथा । एकैकपद्मकर्प वा पढें वाथ द्वयांशकम् ॥२४॥ गजैरवैश्च सिंहश्च भूषितैः(तं) मकरादिभिः । द्वाविंशशिकं कुम्भे(म्भ) कुमुदा(बम् )य विशेषतः ॥२५॥