________________
196
200
204
गर्भविन्यासविधानम गर्भेण सहित स्थाप्य पूर्वके तु प्रदेशके । अथवा पाचन्त(पञ्चसु) पूर्वे तु हितकाले विनिक्षिपेत् ॥६॥ ईशाने वाब नभृत्ये वायव्ये वाथ दक्षिणे। एवं सर्वेषु(पा) हाणां शिवसः (मनः) विशेषतः ॥१०॥ पूर्वोक्तस्थानदेशे वा मध्ये वा प्रथमेष्टके (कम्)। जन्मान्तं वाथवा प्रान्तं कुमुदान्तं वा गलान्तकम् ॥ १०१॥ पट्टिकान्तं क्षिपेचापि विन्यसेत्प्रथमेष्टकम् । पूर्ववौषधिरक्तं(कन्द) निक्षिपेदिष्टकैः सह ।। १०२॥ इष्टश्चाविधि(इष्टविधिना) वासादा स्थापयेत्प्रथमेष्टकम् । प्रागिष्टके सकारं तु दक्षिणे तु षकारकम् ।। १०३॥ पश्चिमे तु सकारं स्याच्योत्तरे तु व(ह)कारकम् । मध्ये तु प्रणवं प्रोक्त विन्यसेवाक्षरं क्रमात् ॥१०४॥ प्रागिष्टकं दक्षिणं दीर्घ दक्षिण पश्चिमायतम् । पश्चिमं चोत्तरायाम चोत्तरं चेन्द्रकायतम् ॥ १०५ ॥ मध्ये चौषधिरक्तानि विन्यसेवोक्तवद्धः । स्थपतिः स्थापकश्योभी कुर्यात(वां) कर्ममि(इ)दं क्रमात् ॥१०॥ शिखटकालिलिङ्गादि] मात्वा संग्राह्य शिल्पिराट् । पुरुष(घ)देवविमानस्य(ने) स्थापयेत्पुरुषेष्टकम् ॥ १०७॥ गर्भन्यासं च रात्रौ च दिवाकाले [६]ष्टका भवेत् । गृहगर्भमन्तर्मुखं स्याद्रामगर्भ बहिर्मुखम् ॥१०८॥ गर्भन्यासविधि सम्यक् प्रोक्तं तत्प्रथमेष्टकम् । अनुक्तं कर्म यद्यस्तु स्वगृहे त्वास(ग)मोक्तवेत् ॥१६॥
208
212
216
पति मानसारे वास्तुशास्त्रे गर्भविन्यासविधानं नाम द्वादशोऽध्यायः ।