SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA [VOL. XXXIII 40 13 ripah apahrita-guni-duḥkho dig-vadhi-vaktra-66bha-karapa-chapa-vi[sarpa]t-kirtti-karpā [ra-repub || 12 Hastinapura-rapë ma]h-aujasō Visvala-prabhu-va(ba)lä 14 ni nighnataḥ vaktum-asti vibhur-atra vikrama[m] yasya vaktra-sata-s[ö]bhitaḥ phani || 13 Tato-[bha]valch chhatra]-vi[bheda-mant] dhar-avatamsojayadeva-sarjñaḥ [1] 15 yō Mlechchha-se(se)na-kasha-paṭṭikaya[m] chakre par[iksh]am nija-da[nda]-he[m]nah || 14 N-gēna kin-api param [sprisa]mti vimukta-kämä jagad-ēka-manyà | löks 16 trayam yasya visuddha-vēsha kirttiḥ paribhrämyati tapas-iva || 15 Tasy-anurupā kula-vrittasilaiḥ Saubhagyadevi dayitā va(ba)[bh]ūva | yaya su-charitra-mayēna 17 sasva(sva)t=sva-tējasā visva(śva)m-akāri pūtam(tam) || 16 Aste tayo[*] sunur-udāra-karmā śri-Gamgadēvō bhața-mauli-ratnain(tnam) yen=a[r]ji[ta]m Saikata-sim[dh]u-samkhyễ ya-navadyam eu 18 bhat-atisa(sa)yi || 17 Sai(Sai)kata-taṭini-samkhye bhuja-va(ba)la-jita-Viravarmaṇaḥ kritinab safchlivaltaya yah prathito Nrivarma sündr-jayantasyal 18 Padōnala 19 ksha-vishayē chira-kala-bhagnan-dev-alayan-[g]amayit-Abhinavam-ava[sth]äm(stham) | yên-Arjitam wakṛitam-akahayam-aprameyam-kah padara tri-jagat-jan-vähchchhi(chhi)tānāni(năm) || 1[9] 20 Dinams-tōshayato gunan-prathayataḥ śreyaḥ samachinvataḥ papam nirddahato dhanam vitarato yasy-aavadyath yasal plyushair-iva püritain hima-karaiḥ kä(kt)rquati mi 21 U-lavaiśchchha(s-chha)nnam hara-latabhir-achitam-idan chakre trilōky-amtara[m](ram) || 20 Upayair-itaraiḥ [s]iddham kshiyamanam(nam) vilōkya saḥ punyam varddhi[sh]pu tat-kurvan-vapim-ētām-a-2 22 karayat 21 Tap-Apaya-pat-dayail samudayatea(ch-chha)rm-örmi-sampa[ch-ch]itaib [s]aurabhyam paramami vahadbhir-amalair amōdibhir-bhūribhiḥ | ya [pu]nyair-iva mürttatam-upagataiḥ pu 23 py-[tar-dri[psalya parṇa [avaldu-varaiḥ payübhir-amitair-varddhishpubhi[b], samtatam(tam) || 22 Manashvi(svi)tēva gambhira sad-[vri]ttir-iva nirmala | abh[e]dya sadhu-maitr= iva bhāsatē yā 24 mano-hara! 23 Kudu(su)ma-phala-hhar-Abhinamra-säkhair-vițapibhir-unmada-bhringakōkilai(l-au)ghaib rachiran-upavanami vyadhäpi(yi) ten-ahifts-tojala piti-devatAdhvaganih(nam) || 24 25 Yavad-vasati Lōkēśō nābhi-vuriruhē Hare! | tavad-bhūyād-iyam vāpi śrēyasë-sya mahātmanaḥ || 25 Gōp-adrau Lipikpit-kulē samabhavad-Dāmōdarō Mathura[ḥ*] sūnus-tasya visu(su) 26 ddha-kirttiranaghaḥ kōs-adhipō Lohaṭaḥ putras tasya manishi-manasa-mudām vistarahētu vi(vya)dhād-ēnāti ári-Sivanabhako nirupamai[r*]-vrittaiḥ prasasti subhä(bhām) || 26 Mäthu 27 r-anvaya-Kayastha-Sōmaraj-ängajanmanā likhita Maḥarājēna prasastir=iyam=uttamā || 27 Samvat 1339 Pausha-vadi 10 Guru-vasare || subham-astu || chha3 || 1 The word seems to be used in the sense of 'victorious'. Otherwise we have to suggest that Vajvapala Gopala was also, known by the name Jayanta. There is an unnecessary danda here with a cancellation mark. This indicates the end of the writing. Cf. above, Vol. XXX, p. 218.
SR No.032587
Book TitleEpigraphia Indica Vol 33
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1959
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy