SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA [VOL. XXXIII Second Side 15 ragah | sva-dharma-nirataḥ samtaḥ smriti-sõstra-purāņa-vit Ill 8*] Tasy=āpi 16 sūnur-abhavat-Tirumalu-bhattas-sudhi[h*) sruti-smritishu Kausika-vam17 sa-vatamső Vyäsa-vachas-saraņi-jāṁghika-śrēshthaḥ 1 [l 9*] Paurānikāya 18 ch=āsmai Tirumalu-bhattāya dharma-bästra-vidē | Dorapale-samjiam=uchita19 grāmam vyataram(ran) narēmdra-bhūnāthaḥ [l 10*] sak-abdē rasa-saila-rāma-sasi-go 20 varshö Yuv-akhyö subhai(bhē) vi(vi)ra-bri-Raghudēva-bhupa-tilaka[b] [sri]. 21 (mā]n=narēmdro vibhuḥ | grāmaí ári-Dorapāle-nāmakam-ada22 t-Kaumtöya-gangã-tatë viprāya prathitāya Timmaya-sudhi-sa23 thjñkya Soma-graho Il 11*Sri-Raghudēva-narēndras-Tirumala-vidushë vi24 tirya Dorapälom | iti nāthatē mabātmā bhāvi-nfipān pa(pra)rakshya25 tāṁ dharmaḥ Ill 12*] Sämänyõ=yaṁ dharma-sētur=npipāņām kālē kālē pā26 laniyo bhavadbhiḥ | ittan(ttham) sarvān bhävinaḥ pārtthiv-ēmdrān bhūyol * The rest of the stanna, viz., bhüyo yachate Rāmabhadrah || [13*), must have been engraved on the roxt plate.
SR No.032587
Book TitleEpigraphia Indica Vol 33
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1959
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy