SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ 202 EPIGRAPHIA INDICA [VOL. XXXIII 9 ļa-Nābhāga-Nahusha-Nriga-Rāma-mukhān nļipān | atiśētē pavitrēņa charitē(trē)ņa 10 nijēna yah | 6 | Asau Narasa-bhūpāla-tanayo vinay-ojva(jjva)laḥ | Achyutēndra 11 mahārāya-nāmā sīmā su-vartmanām | 7 | Yadā bhujēna Bhögindra-bhöga-ka 12 lpēna sat-prablıuh | vahaty=asősha-vasudhā-valayam valayam yathā | 8 | Tadā tasya chamū nāthas=sarvva-sāmra 13 iya-dhūr-vaha) Ondāņa-maņdal-adhišas=Salaka-kshmäpa-bhūr=abhūt | 9 | Yaḥ Pāņdya Kērala(!-a)dhišam(sau) parā 14 jitya tataḥ karam | karan=tat-prithivi-rājya-lakshmyā iva tad=āgrahit | 10 | Asau Tirumala kshmāpas=ta 15 sy=āptam prāpta-tējasam | Sūryya-vams-abdhi-sasinar Surēndra-sama-vikramam | 11 | Timmarāja-bhu 16 [va]m Bhögarājam i bhūyasim | 12 | Kāñchyān=nyavēšayat sa tatra kārayan pūjām=Ekāmrēšasya 17 Sakshmibhagyēt sakasy-abdē Khar-abdē Kumbha-gē Ravau sita-pakshē tritiyāyām 18 Rāvatyä[m*) vāsarē Bhrigðḥ | 13 Praņamy=Aikāmraramanan=tasy=āgrē samupāvisat Ri 19 machandr-ānujanmā Nā[rā*]yaņā='pi cha | 14 | Gautamās=cha Bharadvājā[h*) Kausi[kā]h** Kāsyapās=tatha | Aga 20 styās=cha mahānmā(tmā)nas-Siva-dvija-kul-ottamāḥ | 15 | Kulē sīlē sad-achārē tyāgē bhöga same daměl prathitaḥ 21 karaņās=cha * kischa(n=cha) kušalās=sakalāsu kalāsu cha | 16 | Māhēsvarās=cha mahitāḥ gup-alayāḥ [l *) ala 22 (y)-Aikamranāthasya puratas-tridašā iva | 17 | Tadā tata(to) Bharadvāja-Sīta(ta)rāma sutas-sadhih | Vājapēy-arijita-svēta Bharat-ādi-kalāsu cha 23 ja(chcbha)tra-maņdala-manditaḥ | 18 Pada-vākya-pra[ma]ņēshu prathitag=Chiyarūr-grāma-väst 1 Bee p. 199, noto 2. Aftor janmd we have to read cha briman to suit tho metro. • The letters fikk are written below the line. • The number 13 was originally engraved and later it appears to have boon corrected into 16. . This danda was wrongly engraved here instead of at the end of this bomistich. • The sign for medial ai is ongraved at the end of the provious line.
SR No.032587
Book TitleEpigraphia Indica Vol 33
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1959
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy