SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ No 26] CHIKKALAVALASA PLATES OF VAJRAHASTA III, SAKA 982 28 praglyamán-vadata-subha-kirttib [8] Sriya iva Vaidumva(mb-)nvaya-payab-pa29 yönidhi-samudbhavaya-cha [1] yab samajani Vinaya-mahadevyäb ri-Vajrahasta 30 iti tanayaḥ || [9*] Viyad-ritu-nidhi-samkhyām yāti Sāk-avda(bda)-sanghe di 31 nakriti Vrishabha-sthe Rohini-bhe su-lagne [*] Dhanushi cha sita-pakshe Sri(Su)ryavārē tri 32 tiyam yuji sakala-dharitrim rakshitum yö-bhishiktaḥ [10] Nyayĕ(yye)na yatra samam=ā 33 charitum tri-vargge(rggam) märggēna rakshati mahim mahita-pratāpē [*] nirvyādha Third Plate, Second Side 34 yas-cha niraghas-cha nirapadas-cha sasvat-praja bhuvi bhavanti vibhutimattyaḥ || [11*] Vyāptē Ganga 140 35 kul-ōttamasya yasasa(sa) dik-chakravālē sasi-pradyot-amalinēna yasya bhuvanaprahlada 36 sampadina [1] saindarair-ati-sandra-padka-patalai[b] kumbha-sthal-pàƒ¡áklávñ(«hv-)limpanti puna[b] 37 punas-cha haritam-adhōraṇā vāraṇān || [12] Anuragēna guņinō yasya va 38 kab-mukh-vja(bja)yöḥ | (st)në Set-Sarasvatyäv-anukālē virajata[b] 10 [13] Ka 39 lingana[ga]rät-paramamähëvara-paramabbaṭṭāraka-mahārājādhiraja-Tri 40 kaling-adhipati-érimad-Anantavarmmā Vajrahastadēvaḥ kusali samast-amatya41 pramukha-janapadän-samähūya samajñāpayati [*] viditam-astu bhavatām(tām)|| 42 Köluvarttani-vishaye Kuddam-akhya-grāmaḥ chatuḥ-sim-avachchhinnah sa-jaFourth Plate, First Side 43 lasthalah sarvva-plḍā-vivarjjita(m-]-chandr-ärkka-kshiti-sama-kalanı yavan-mātā-pitrō44 r=atmanaḥ [cha*] punya-yaso-bhivriddhaye | kara-vasu-nidhi-Śāk-āvdē (bdo) | Kärttika-masa-pratha 45 ma-paksha-triti[ya*lyam So[ma*]va(vā)rē | Datta-gōtrasya Vaisya(sya)-kul odbhavab Madhav-Akhyaḥ 46 tasya putraḥ Somana-srishthah | tasya bharyya Prayapatayõr-jjätäyn 47 Mallaya-sreshṭhāya udaka-purvvaṁ temvrā(mra)-säsansṁ kritva pradattama(ttaḥ a) smābhi 1 Originally y was written in the place of p. An unnecessary d-matra with this letter has been cancelled by the engraver. Originally medial i was incised in the place of medial e. The punctuation mark is unnecessary. Read freshthi. • Read freshthine.
SR No.032587
Book TitleEpigraphia Indica Vol 33
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1959
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy